SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका प्र. पद १ सू.२१ साधारणशरीरवनस्पतिकायिकाः t छल्ली' - वल्कलरूपा कन्दत्वक् परित्त जीवाउ' - परीतजीवा तु प्रत्येकशरीरजीवात्मिका भवति 'जे यावन्ना तहाविहा' - याऽपि चान्या अधिकतया प्रत्येक शरीर जीवात्मकत्वेन निश्चितया छल्ल्या समानरूपा छल्ली भवति साऽपि तथाविधा - तथाप्रकारा प्रत्येक शरीर जीवात्मिका अवसेया, 'जस्स संघस्स कट्टाओ' छल्ली तणुययरी भवे । परित्तजीवा सा उल्ली, जे यावना तहाविहा' ||७८ || 'जस्स' - यस्य 'खंधस्स'- स्कन्धस्य 'कट्टाओ' - काष्टात् - मध्यसारात् 'छल्ली' - वल्कलरूपा त्वक् 'तणुययरी' तनुतरा 'भवे' भवेत्, सा छल्ली ' - वल्कलरूपा स्कन्धवकू 'परित्त जीवाउ' - परीतजीवा तु - प्रत्येक शरीर जीवात्मिका ज्ञातव्या, 'जे यावन्ना तहाविहा' यापि चान्या अधिकृतया प्रत्येकशरीरजीवात्मकत्वेन निश्चितया स्कन्धच्छल्ल्या समानरूपा छल्ली भवति सा तथाविधा - प्रत्येकशरीरजीवात्मिका अवगन्तव्या, 'जी' सालाए कट्ठाओ, छल्ली तणुययरी भवे । परितजीवा उसा छल्ली, जे यावन्ना तहाविहा' 'जीसे' - यस्याः 'सालाए' - शाखायाः 'कट्ठाओ' - काष्ठात्अन्तर्वर्तिसारभागात्, 'छल्ली - वल्कलरूपा त्वक्रू 'तणुययरी' - तनुतरा - कृशतरा 'भवे' भवेत् 'सा छल्लो' - वल्करूपा शाखा त्वक् परित्तजीवा उ' परीतजीवा तु प्रत्येकशरोरजीवात्मिका ज्ञातव्या 'जे यावन्ना तहाविद्या' याऽपि चान्या अधिकृतया प्रत्येकशरीरजीवात्मकत्वेन निश्चिततया शाखा छल्ल्या समानरूपा छल्ली भवति साऽपि तथाविधा - प्रत्येकशरीरजीवात्मिका अवगन्तव्या इत्याशयः । सू० २१ ॥ ३१३ जिस कन्द के काष्ठ अर्थात् अन्दर के सारभाग की अपेक्षा छाल अधिक पतली हो, उसे प्रत्येकजीव समझना चाहिए । अन्य जो भी छोल ऐसी हो उसे भी प्रत्येक जीव समझना चाहिए । जिस स्कंध के काष्ठ अर्थात् अन्दर के सारभाग की अपेक्षा उसकी - छाल अधिक पतली हो उस छाल को प्रत्येकजीव समझना चाहिए। जो अन्य छाल इसी प्रकार की हो, उसे भी प्रत्येकजीव ही मानना चाहिए। जिस शाखा के काष्ट अर्थात् अन्दर के सारभाग की अपेक्षा उसकी જે કદનું કોષ્ઠ અર્થાત્ અન્દરના સાર ભાગની અપેક્ષાએ છાલ અધિક પાતળી હાય, તેને પ્રત્યેક જીવ સમજવી જોઇએ. ખીજી જે કાઈ છાલ એવી હાય તેને પણ પ્રત્યેક જીવ સમજવાની છે. સ્કન્ધનું કાષ્ઠ અર્થાત્ અન્દરના સારભાગની અપેક્ષાએ તેની છાલ અધિક પાતળી હાય, તે છાલને પ્રત્યેક જીવ સમજવી જોઇએ, જેર્માજી છાલ આવા પ્રકારની હાય, તેને પણ પ્રત્યેક જીવજ માનવી જોઇએ. જે શાખાનુ કò, અર્થાત્ અન્દરના સાર ભાગની અપેક્ષાએ તેની છાલ અધિક પાતળી હાય, તે છાલને પ્રત્યેક જીવ સમવજવી જોઈએ બીજી જે કાંઈ प्र० ४०
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy