________________
heater टीका प्र. पद १ सू.२१ साधारणशरीरवनस्पतिकायिकाः
२९९
1
छाया -यस्य मूलस्य भग्नस्य, समो भङ्गः प्रदृश्यते । अनन्त जीवं तु तन्पूलम्, यानि चान्यानि, तथाविधानि ||१०| यस्य कन्दस्य भग्नस्य, समो भङ्गः दृश्यते । अनन्त जीवस्तु स कन्दः, ये चान्ये तथाविधाः ॥ ११॥ यस्य स्कन्धस्य भग्नस्य, समो भङ्गः प्रदृश्यते । अनन्तजीवस्तु स स्कन्धः ये चान्ये तथाविधाः ॥१२॥ यस्या स्त्वचो भग्नायाः, समो भङ्गः प्रदृश्यते, अनन्तजीवा त्वक् सा तु 'याश्वान्या स्तथाविधाः ||१३|| यस्य शाखस्य भग्नस्य, समो भङ्गः प्रदृश्यते, अनन्तजीवस्तु स शाखः, ये चान्ये तथाविधाः ॥ १४ ॥ यस्य प्रवालस्य भग्नस्य, 'समो भङ्गः प्रदृश्यन्ते । अनन्त जीवः प्रवालः सः, ये चान्ये तथाविधाः ॥ १५ ॥ यस्य पत्रस्य भग्नस्य, समो भङ्गः प्रदृश्यन्ते । अनन्तजीवं तु तत् पत्र, यानि चान्यानि तथाविधानि ॥ १६ ॥ यस्य पुष्पस्य भग्नस्य, समो भङ्गः प्रदृश्यते । अनन्त जीवं तु तत् पुष्पं यानि चान्यानि तथाविधानि ॥ १७ ॥ यस्य फलस्य भग्नस्य, समो भङ्गः प्रदृश्यते । अनन्तजीवं फलं तत्तु, यानि चान्यानि तथाविधानि || १८ | यस्य वीजस्य भग्नस्य, समो भङ्गः प्रदृश्यते । अनन्तजीवं तु तद् वीजं, यानि चान्यानि तथाविधानि ॥१९॥०२० ॥
शब्दार्थ - (जस्स) जिस, (मूलस्स) मूल के, (भग्गस्स) टूटे हुए का (समो) समान (भंगो) भंग (पदीसह ) दिखाई देता है, (अनंतजावे) अनन्तजीव उसमें (से) वह (मूले) मूल (जे यावन्ने तहाविहा) अन्य जो भी इसी प्रकार के हैं उन्हें भी ऐसा ही समझना चाहिए ।
1
(जस्स) जिस (कंदस्स) कंद के शेष पूर्ववत् । (जस्स) जिस (खंधस्स) स्कंध के, शेष पूर्ववत् । (जीसे) जिस, ( तयाए) छाल के, शेष पूर्ववत् । इसी प्रकार ( सालस्स) शाखा के, ( पवालस्स) कोंपल के, (पत्तस्स) पत्ते के, (पुष्कस्स) (पुष्प के, (फलस्स) फल के, (बीयस्स) बीज के, शेष शब्दों के अर्थ पूर्ववत् ही समझ लेना चाहिए सू. ॥ २० ॥
शब्दार्थ - (जस्स) ? (मूलस्स) भूजना ( भग्गस्स) टुटेसाना (समो) समान (भंगो) भ ंग (पदीसइ) जाडे छे (अणंतजीवे) अनत व (उ) तो (से) ते (मूले) भूस (जे यावन्ने तहाविहा) मील ने भाषा प्रहारना है तेमाने पशु भावान समन्वा लेहये. (जस्स) ? (कंदस्स) २४हना शेष पूर्ववत्
(जीसे) ? (तयाए) छासना शेष पूर्ववत् श्या रीते (सालस्य) शामाना (पत्रालस्स) पणना ( पत्तस्स) पानना (पुप्फ स्स) पुण्यना (फलस्स) इजना (वीयस्स) मीनना शेष शण्डोनो अर्थ पूर्वनी प्रेम सम सेवा लेाये ॥ सू. २० ॥