SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका प्र. पद १ सु.२० साधारणशरीरवादर वनस्पतिकायिकाः २९७ 'लोयाणी' - लोयाणी ||४८ || ' कण्हे कंदे वज्जे सूरणकंदे तदेव खल्लूरे । एए जीवा जे यावन्ने तहाविहा' ||४९|| 'कण्हे कंदे' - कृष्णः कन्दः, ' वज्जे ' - वज्रः - वज्रकन्दः, 'सूरणकंदे' -सूरणकन्दः, 'तहेव' तथैव - 'खल्लूरे' - खल्लूर, 'एए अर्णतजीवा' - एते - पूर्वोक्ताः सप्त पञ्चागद्भेदाः, अनन्तजीवाः - अनन्ताजीवा येषु तथाविधा भवन्ति तथैव 'जे यावन्ने तहाविहा' ये चाप्यन्ये तथाविधाः - एवं प्रकाराः - उपर्युक्तसदृशाः सन्ति, तेऽपि सर्वे साधारण शरीरवादरवनस्पतिकायिकेषु अनन्तजीवत्वेन परिगणिता भवन्ति, 'तणसूलकंदमूले, वंसी मूलेत्ति आवरे । संखिज्जमसंखिज्जा वोद्धव्या पंतजीवांय' ||५० || 'तण मूल' तृणमूलम्, 'कंदमूले' - कन्दमूलम्, 'वैसी मूलेत्ति' - वंशीधूल 'मति 'यावरे' च-अपरम् इत्येते 'संखिज्ज' - संख्याता : 'असंखिज्जा' - असंख्यता: 'बोद्धव्या पंतजीवाय' वोद्धव्याः अनन्तजीवाः तथा चैतत्रिषु मध्ये क्वचिज्जातिभेदतो देशभेदतो वा संख्यात जीवाः क्वचिदसंख्याता अनन्ताश्च अवसेयाः ॥ ५० ॥ | 'सिंघाडगस्स गुच्छो अणेगजीवो उ होइ नायव्वो । पत्ता पत्तेयजीवा दोन्निय जीवा फले भणिया' ॥५१॥' 'सिंघाडेit' श्रृङ्गाटकस्य 'गुच्छो' गुच्छ:, 'अणेगजीवो उ' अनेकजीवस्तु 'होइ' - भवति, यह सत्तावन वनस्पतियां अनन्त जीव वाली हैं अर्थात् इन में अनन्तं जीव होते हैं। यही नहीं बल्कि इनके समान जो अन्य वनस्पतियां हैं, वे भी साधारण शरीर बादरवनस्पतिकाय में ही गिनी जाती हैं और उनमें भी अनन्न जीव होते हैं । तृणमूल, कन्दमूल एवं वंशीसूल, ये संख्यात जीव, असंख्यात जीव और अनन्त जीव समझने चाहिए। इन तीनों में जाति के अर्थवा देश के भेद से किसी में संख्यात, किसी में असंख्यात और किसी में अनन्त जीव होते हैं । सिंघाडे का गुच्छा अनेक जीवों वाला जानना चाहिए। उसके तनुअ, सोयाशी, ईष्णु हुन्छ, वन्नन्छ, सुरहगुहुन्छ, भने जस्सूर, या सत्तावन ' વનસ્પતિ અનન્ત જીવ છે, અર્થાત્ તેમાં અનન્ત જીવ થાય છે. આજ નહીં પણ તેના સમાન જે ીજી વનસ્પતિયા છે. તે પર્ણ સાધારણુ શરીર ખાદર વનસ્પતિ કાયમાં જ ગણાઈ જાય છે અને તેમાં પણ અનન્ત જીવ હાય છે. તૃણમૂલ, કન્દમૂલ તેમજ વંશીમૂલ, તેને સખ્યાત જીવ, અસંખ્યાત જીવ. અને અનન્ત જીવ સમજવા જોઇએ, આ ત્રણેમ જાતિના અથવા દેશના ભેદથી કાઇમા સખ્યાત, અને કાઇમાં અસ ખ્યાત અને કેઇમા અનન્ત જીવ હાય છે. સિઘાડાના ગુચ્છા અનેક જીવા વાળા ડામજવે જોઇએ, તેનાં દરેક प्र० ३८
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy