________________
२७२
प्रज्ञापनासं
'जे यावन्ना तप्पगारा' ये चाप्यन्ये, तथा प्रकाराः - एवंविधाः सन्ति, तेऽपि सर्वे पर्वकमध्ये अवसेयाः प्रकृतमुपसंहरन्नाह - 'सेते पत्रगा' ते एते - पूर्वोक्ताः द्वाविंशति भेदाः पर्वकाः प्रज्ञाः,
"
39
मूलम् - से किं तं तणा ? तणा अणेगविहा पण्णत्ता, तं जहासेंडिय मंति होत्तिय, दव्म कुत्ते पव्व य पोडइला । अज्जुर्ण असीढए रोहियंसे" सुंय वेयं खीरे भुसे ||२४|| एरंडे कुरुविंदे, करकैर मुटु तहा विंय । महुरत छैरय सिप्पिये, वोद्धव्वे सुकैलित य ॥ २५॥ जे यावन्ने महत्पयारा । से त्तं तणा ॥७॥
छाया - अथ कानि तानि तृणानि ? तृणानि अनेकविधानि प्रज्ञतानि तद्यथा'साण्डिकं १ मान्त्रिकं २ होत्रिकं ३ दर्सः ४ कुशः ५ पर्व ३ पोटलिका ७ । अर्जुनकं८ आषाढकं रोहितांश १० शुक्र ११ वेद १२ क्षीर १३ भुसानि १४ । २४ | एरण्ड १५ कुरुविन्द्र १६ करकरं १० मुट्ठं १८ तथा विभङ्गुथ १९ । - यह वाईस प्रकार के पर्वकों की प्ररूपणा हुई ||२५||
शब्दार्थ - (से किं तं तणा ?) तृण कितने प्रकार के होते हैं ? (अणेगविहा) अनेक प्रकार के (पण्णत्ता) कहे हैं (तं जहा) वे इस प्रकार हैं( सेंडिय) सेण्डिक, (संतिय) यांत्रिक, (होत्तिय) होत्रिक, (दग्भ) दर्भ, (कुसे) कुश, (पच्चए य) और पर्यक, (पोडहला) पोटलिका (अज्जुण) अर्जुनक (आसाढए) आषाढक (रोहिस) रोहितांश (सुयवेय) शुकवेद (खीरभुसा) क्षीर भुला,
(एरंड) एरण्ड, (कुरुविंदे) कुरुबिंद, (करकर) करकर (मुट्ठे) मुट्ठ અના સિવાયના આવી ક્તતના ખીજા જે હોય તે બધાનીજ પકામાં ગણતરી કરી લેવી જોઇએ.
હવે આર ભેલાને ઉપસહાર કરે છે. આ ખાવીસ જાતના પકાની પ્રરૂપણા થઈ.
शब्दार्थ - (से किं तं तणा ?) तृणु डेटा प्रशरनां होय छे ? (तणा) तृप्यु (अणेगविह।) अनेः प्राश्ना (पण्णत्ता) ह्या छे (तं जहा) तेथे मा अक्षरे छे (सें डिय) से 3ि (मंति) भांत्रि४ (होत्तिय) होत्रि (ढव्भ) हर्भ (कुसे) हुश, (पव्वए य) भने पर्व (पोडइला ) पोउसिड (अज्जुण) मन (आसाढए) भाषाढ५ (रोहियंस) रोहिताश (सुबधेय) शुडवेह (खीर उगलि) क्षीररासि (एर ड) मेरा (कुरुवि दे) हे (करकर) ४२४२ (मुह ) भुट्टू (तहा) तथा (विभंगूय) -भुने विलगु (महुर तण) भधुर पृथु (छुरय) ४२४ (सिपिय) शिल्पि (शुक्तिक)