SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका प्र. पद १ सू १९ समेदवनस्पतिकायिकनिरूपणम् २६९ लते,-अतिमुक्तकलता नापलसा वेत्यर्थः, कृष्णसू स्वल्ली च संघट्टा सुमनसाऽपि च, जामुचना कुविन्दवल्लि च एताश्चापि वल्लीपदवाच्या देशविशेषे प्रसिद्धा द्रष्टव्याः, 'मुद्दिय अंबावल्ली, किण्हछीराली जयंति गोवाली। पाणी मासावल्ली गुंजीवल्लीय विच्छाणी ॥९।। मृट्टीका, अम्बावल्ली, कृष्णक्षीराली, जयन्ती, गोपाली, पाणी, मासावल्ली, गुञ्जीवल्ली च, विच्छाणी, एताश्चापि वल्लीपदवाच्याः देशविशेषे प्रसिद्धाः अवसेयाः, एवमेव-'ससिबी, दुगोत्तफुसिया, गिरिकण्णइ मालुया य अंजणई । दहिफोल्लइ कागलि मोगलीय, तह अकबोंदिया ।३०। ससिवी, द्विगोत्रस्पृष्टा, गिरिकणिका, सालुका च, अञ्जनकी। दधिस्फोटकी, काकली, मोकली च, तथा अर्कबोन्दी च, एताश्चापि वल्लीपदवाच्याः देशविशेषे प्रसिद्धाः यथायोग्यसबसेयाः, 'जे यावन्ने तहप्पगारा' याश्चाप्यन्याः, तथाप्रकाराः-एवं विधाः, वल्ल्लो भवन्ति, ता अपि सर्वाः पूर्वोक्तवल्लीषु अन्तर्भावनीयाः, 'से तं बल्लीओ' ता एता:-पूर्वोक्ताः पञ्चचत्वारिंशदभेदाः वल्ल्यः प्रज्ञप्ताः । __ भृद्वीका, अम्बावल्ली, कृष्णक्षीराली, जयन्ती, गोपाली, पाणी, मासावल्ली, गुंजीवल्ली और विच्छाणी, ये भी देशविशेष में प्रसिद्ध हैं। स्वयं समझ लेना चाहिए। (ससिवी) ससिवि, द्विगोत्रस्पृष्टा, गिरिकर्णिका, मालुका, अंजनकी, दधिस्फोटकी, काकली, मोकली, तथा अर्कोन्दी, इन देशविशेष में प्रसिद्ध वल्लियों को यथायोग्य समझ लेना चाहिए। ___ इसी प्रकार की अन्य जो वल्लियां हैं, उन्हें भी वल्ली नामक वनस्पति में ही अन्तर्गत करना चाहिए । इन पैतालीस वल्लियों का यहां उल्लेख किया गया है । यह वल्लियों की प्ररूपणा हुई ॥२४॥ અફયા, અતિમુકતકલતા, નાગલતા, કૃણસૂરવલ્લી, સંઘઠ્ઠા, જાસુમના, જાવના, કુવિકવલ્લી, આ બધી વલ્લીઓને પણ જાતેજ જાણી લેવી. मृदा, मापसी, भने वृक्षारासी, १४यन्ती, गोपासी, पाणी, भासाવલ્લી. અને ગુંજાવલી અને વિચ્છાણી, આ બધીને દેશ વિશેષમાં પ્રસિદ્ધ હાઈ સ્વયં સમજી લેવી જોઈએ. ससिपी (ससिपी) द्विगोत्रस्पृष्टा, Pिs, मासु, मनी , धि ફેટકી, કાકલી, મેકલી, તેમજ અકબેદી, આ દેશ વિશેષમાં પ્રસિદ્ધ વેલેને પણ યથાગ્ય સમજી લેવી જોઈએ. આવી જાતની બીજી જે વલ્લીઓ છે તેમને પણ વલીનામક વનસ્પતી માં જ અન્તર્ગત કરવી જોઈએ. આ પીસ્તાલીસ (૪૫) વલ્લિયોનો અહી ઉલ્લેખ કરાય છે. આ વલીઓની પ્રરૂપણ થઈ.
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy