SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ ર प्रज्ञापनासूत्र स्कन्धा अपि, त्यचोऽपि, शाला अपि, प्रवाला अपि, प्रत्येकमसंख्येय प्रत्येक शरीर जीवात्मका भवन्ति, तत्र-मूलानि-कन्दस्याधस्ताद् भूमेरन्तः असरद"भागरूपाणि, तेपा सुपरिकन्दा लोकप्रसिद्धाः, स्कन्धाः-गाखामृलस्थानानि स्थूलानि, त्वच:-बल्कलानि, शाला:-शाखाः, प्रवाला:-पल्लवाङ्करा इत्यर्थः, “पत्ता पत्तेय जीविया' एकास्थिकपूर्वोक्तवृक्षविशेषाणां पत्राणि प्रत्येक जीवकानि भवन्ति, तेपाम् एकैकं पत्रम्-एकैकेन जीवेनाधिष्ठितम् इत्याशयः, 'पुप्फा अणेगजीविया' पष्पाणि एकास्थिक पूर्वोक्तवृक्षविशेपार्णा प्रसूनानि, अनेकजीवकानि भवन्ति, तत्र प्रतिपुष्पपत्रं जीवसभावात्, 'फला एगट्टिया' एकस्थिकपूर्वोक्तवृक्षविशेषाणां फलानि एकास्थिकानि-एकवीजकानि भवन्ति, प्रकृतमुपसंहरनाह-'से तं एगट्टिया'ते एते-पूर्वोक्ता वृक्षविशेपाः एकास्थिकाः-एकवीनकाः प्रज्ञप्ताः इत्याशयः । ___अथ बहुवीजकवृक्षभेदान् ग्ररूपगितुमाह-से किं तं बहुवीयगा ?' 'से' अय 'किं तं'-के ते, कतिविधा इत्यर्थः, बहुवीजका:-बहनि-अनेकानि बीजानि येषां ते बहुवीजकाः प्रज्ञप्ताः ? भगवानाह-'बहुवीयगा अणेगविहा पणत्ता' वहुवीज का वृक्षाः, अनेकविधाः-नानाप्रकारकाः प्रज्ञप्ताः, तानेव गाथात्रयेणाह'तं जहा-अत्थिय ते दुकविढे अंबाडगमाउलिग-विल्लेय । आमलग फणिसदालिम आसोठे उंबर वढे य' ॥१५॥ ___ तद्यथा-अल्यिकः, तिन्दुलः, कपित्यः, अम्बाडगः, मातुलिङ्गः विल्वश्च । के पत्ते प्रत्येकजीव होते हैं अर्थात् एक-एक पत्ते में एक-एक जीव होता है। अगर उनके पुष्पों में अनेक जीव होते हैं। इनके फल एकअस्थि (गुठली) वाले होते हैं। __उपसंहार करते हैं-यह एकास्थिक वृक्षों की प्ररूपणा हुई । अब वहवीजक वृक्षों को प्ररूपणा करते हैं-जिनके एक फल में अनेक चीज होते हैं, वे वृक्ष बहुबीजक कहलाते हैं । प्रश्न किया गया है कि घहवीजक वृक्ष कितने प्रकार के हैं ? भगवान् ने उत्तर दिया-बहुबीजक જીવ વૃક્ષના પાંદડા પ્ર-ક જીવ હેય છે અર્થાત્ એક એક પાદડામાં એક એક જીવ હોય છે. પરંતુ તેના પુપિમાં અનેક જીવ હોય છે. તેઓના ફળ એક અસ્થિ વાળા હોય છે. ઉપસંહાર કરે છે–આ એકાસ્થિક વૃક્ષોની પ્રરૂપણું થઈ હવે બહુબીજ વૃક્ષની પ્રરૂપણ કરે છે જેના ફળમાં અનેક બીજ હોય છે, તે વૃક્ષે બહુ બીજક કહેવાય છે. પ્રશ્ન પુછાય છે કે બહુ બીજક વૃક્ષ કેટલા પ્રકારના કહેલા છે? શ્રી ભગવાને ઉત્તર આપે-બહુ બીજક વૃક્ષ અનેક પ્રકારના કહ્યાં છે
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy