________________
अमेयबोधिनी टीका प्र, पद १ सू १९ सभेदवनस्पतिकायिकनिरूपणम् २४७ हरितौषधि जलरुह कुहणाश्च वोद्धव्याः१२, तत्र तृणानि-कुशदर्भादीनिकेतकी कदल्यादीनि, एतेषां केतकी कदल्यादीनां त्वचाया वलयाकारेण व्यवस्थितत्वात, हरितानि-वास्तुक विथुआ] प्रभृतीनि, औषध्यः-शाल्यादयः, फलपाकान्ता औषध्य उच्यन्ते, जलरुहा:-जलरोहन्ति इति जलरुहाः उदकावकपनकादयः, कुहणाः-भूमिस्फोटाभिधानाः, ते च अप्कायिकप्रभृतयो भवन्ति ।
मूलम्-से किं तं रुक्खा ? रुक्खा दुविहा पण्णत्ता, तं जहाएगट्रिया य, बहुबीयगा य । से किं तं एगट्रिया ? एगट्रियां अणेगविहा पण्णता तं जहाणिबं१ ब२ जंबु३ कोसंब४ साल५ अंकुल्ल६ पीलू७ सेलूय ८i सल्लइ९ मोयइ१० भालुय११ बउल१२ पलासे १३ करंजे य१४॥२॥ पुत्तजीव य१५ऽरिट्रे१६ विहेलए१७ हरिडएय१८ भिल्लाए १९। उंबेभरिया२० खीरिणि२१ बोद्धव्वे धायइ२२ पियाले२३ ॥३॥ पूइयनिंब२४ करंजे२५; सुहा२६ तहसीसवा य२७ असणे य२८॥ पुन्नाग२९, नाग३० रुक्खे, सीवपिण३१ तहा असोगे य३२ ॥४॥
जे यावन्ने तहप्पगारा, एएसि णं मूला वि असंखेज्जजीव या, पुप्फा अणेगजीवया, फला एगट्टिया । से तं एगटिया । ___ छाया-अथ के ते घृक्षाः ? वृक्षाः द्विविधाः प्रज्ञप्ताः, तद्यथा-एकास्थिकाच, बहुवीजकाश्च । अथ के ते एकास्थिकाः? एकास्थिका अनेकविधाः प्रज्ञप्ताः, तद्यथा वेल (६) पर्वग-इक्षु आदि गांठों वाली वनस्पति (७) तृण-कुश, डाभ आदि (८) वलय-केतकी कदली आदि, इनकी छाल वलय के आकार की गोल होती है। (२) हरित-बथुआ आदि (१०) ओषधि-शालि आदि ऐसी वनस्पतियां जो फल पकने पर सूख जाती हैं (११) जलरुह (पानी में उगने वाली उदकावक पनक आदि) (१२) कुहण-भूमि को फोडकर उगने वाली वनस्पति ॥१९॥ वे () ५-२२४ी विगैरे पाणी वनस्पति (७) तृ-हम-ध। વિગેરે (૮) વલય-તકી, કેળ આદિ તેની છાલ વલય સરખી ગોળાકાર હોય छ. () रित-युवा-सा विश५ विगैरे (१०) मौषधि-शाति विशेष की ઔષધિઓ કે જે ફળ પાકતા સુકાઈ જાય છે (૧૧) જલરૂહ (પાણીમાં ઉગનારી પનક વિ.) (૧૨) કુહણ-જમીન ડીને આવવા વાળી ઔષધિ. સુ. ૧૯