SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ प्रमेययोधिनी टीका प्र. पद १ सू १७ वायुकायिकजीवभेदनिरूपणम् -२४१ पर्याप्तीः अप्राप्ता भवन्ति, 'तत्थ णं जे ते पज्जत्तगा, एतेसि णं चण्णादेसेणं, गंधादेसेणं, रसादेसेणं, फासादेसेणं सहस्सग्गसो विहाणाई तत्र खलु-तयोर्मध्ये ये ते अपर्याप्तकाः सन्ति, एतेपाम्-अपर्याप्तकानां वर्णादेशेन-वर्णभेदविवक्षया, गन्धादेशेन-गन्धभेदविवक्षया, रसदेशेन-रायेदविवक्षया, स्पीदेशेन-स्पर्शभेदविवक्षया, सहस्रायशः-सहस्रसंख्यया विधानानि-भेदा अवन्ति, 'संखेज्जाई जोणिप्पमुहसयसहस्साई" संख्येयानि योनिग्नमुखानि योनिद्वाराणि शतसहस्राणि 'लक्षमेकं भवन्ति, 'पज्जत्तगनिस्साए अपज्जत्तगा वकमंति' पर्याप्तकनिश्रया-पर्याप्तकवायुकायिकाश्रयेण अपर्याप्तकाः अपर्याप्तकवायुकायिका व्युत्क्रामन्ति-उत्पद्यन्ते, कियन्त इत्याकाङ्क्षायामाह-'जत्थ एगो तत्थ नियमा असंखेज्जा' यत्र एकः पर्याप्तक स्तत्र नियमात, असंख्येयाः-संख्यातीताः अपर्याप्तका उत्पद्यन्ते, प्रकृतमुपसंहरन्नाह-'से तं बायवाउक्काइया' ते एते-उपर्युक्ला बादरवायुकायिकाः प्रज्ञप्ताः, ‘से तंबाउकाइया' ते एते-पूर्वोक्ता वायुकायिकाः प्रज्ञप्ताः-उक्ताः ॥सू० १७|| - मूलम्-से किं तं वणस्सइकाइया ? वणस्तइकाइया दुविहा पण्णत्ता, तं जहा-सुहुभवणस्सइकाइया य, वायरवणस्तई. काइया य । से किं तं सुहुभवणस्सइकाइया ? सुहुमवण्णस्सइ. काइया दुविहा पण्णता, तं जहा-पज्जत्तगसुहुमवणस्सइकाइया य, अपज्जत्तगसुहमवणस्तइकाइया य। से तं सुहमरणस्तइहोते हैं। उनकी सात लाख योनियां हैं । पर्याप्तक जीव के आश्रय से अपर्याप्तक वायुकायिक उत्पन्न होते हैं। कितने उत्पन्न होते है ? उसका उत्तर यह है कि जहां एक पर्याप्तक होता है, वहां नियम से असंख्यात अपर्याप्तक उत्पन्न होते हैं। ___ उपसंहार करते हुए कहते हैं-यह बादर वायुकायिकों की.प्ररूपणा हुई और साथ ही वायुकायिक जीचों की भी प्ररूपणा पूरी छई॥१७॥ વર્ણ ભેદની અપેક્ષાએ ગધ ભેદની અપેક્ષાએ, રસ ભેદની અપેક્ષાએ અને સ્પર્શ ભેદની અપેક્ષાએ હજારોની સંખ્યામાં ભેદ થાય છે તેઓની સાત લાખ નિ છે. પર્યાપક જીવના આધ્યથી અપર્યાપ્તક વાયુકાયિક ઉત્પન્ન થાય છે. કેટલા ઉત્પન્ન થાય છે ? તેનો ઉત્તર આ છે કે જ્યા એક પર્યાયક હોય છે. ત્યાં નિયમે કરી અસંખ્યાત અપર્યાપ્ત ઉત્પન્ન થાય છે. ઉપસંહાર કરતાં કહે છે– બાદર વાયુ કાચિકાની પ્રપગી થઈ અને સાથેજ વાયુકાયિક જીની પણ પ્રરૂપણ પુરી થઈ. ૧૭ છે प्र० ३१
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy