SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ २३४ प्रज्ञापनासूत्रे 'ष्टान् वर्णादीन् वा अनुपगता भवन्ति, वर्णादिभेदविवक्षायामेतेषां वर्णादिभेदेन व्यपदेष्टुमशक्यत्वात्, उक्तयुक्तेः, 'तत्थ णं जे ते पज्जत्तगा एएसिणं वण्णादेसेणं, गंधादेसेणं, रसादेसेणं, फासादेसेणं सहस्ससो विहाणाई तत्र खलु पर्याप्तकापर्याप्तकानां मध्ये ये ते पर्याप्तकाः तेजस्कायिका भवन्ति, एतेषांपर्याप्तकतेजस्कायिकानां वर्णादेशेन-वणीभेद विवक्षया, गन्धादेशेन-गन्धभेदविवक्षया, रसादेशेन-रसभेदविवक्षया, स्पर्शादेशेन-स्पर्शभेद विवक्षया, सहस्रायशः सहस्रसंख्यया, विधानानि-भेदा भवन्ति, 'संखेज्जाई जोणिप्पमुहसयसहस्साई' संख्येयानि, योनिप्रमुखानि-योनिद्वाराणि, शतसहस्राणि सप्त अवसेयानि, 'पज्जत्तगणिस्साए अपज्जत्ता वक्कमंति' पर्याप्तकनिश्रया पर्याप्तक तेजस्कायिकाश्रयेण अपर्याप्तकाः-अपर्याप्तक तेजस्कायिकाः, व्युत्क्रामन्ति-उत्पद्यन्ते, कियन्त इत्याकाङ्क्षायामाह-'जत्थ एगो तत्थ नियमा असंखिज्जा' यत्र एकः पर्याप्तको भवति, तत्र नियमात् नियमतः असंख्येयाः-संख्यातीताः, अपर्याप्तका उत्पद्यन्ते इत्याशयः । प्रकृतमुपसंहरन्नाह- ‘से तं वायरतेऊकाइया' ते एते उपर्युक्ताः, विशिष्ट वर्ण आदि अभी उत्पन्न नहीं हुआ है। इस संबंध में युक्ति पहले कही जा चुकी है। इन पर्याप्त और अपर्याप्त में जो पर्याप्त तेजस्कायिक हैं, उनके वर्ण की अपेक्षा से, गंध की अपेक्षा से, रस की अपेक्षा से और स्पर्श की अपेक्षा से हजारों भेद होते हैं। उनकी सात लाख योनियां हैं। पर्याप्तक तेजस्कायिकों के आश्रय से अपर्याप्त तेजस्कायिक उत्पन्न होते हैं। वे कितने उत्पन्न होते हैं ? इसका उत्तर यह है कि जहां एक पर्याप्तक होता है वहां नियम से असंख्यात अपर्याप्तक उत्पन्न होते हैं। . अब उक्त कथन का उपसंहार करते हैं-यह बदर तेजस्कायिक વિશિષ્ટ વર્ણ વિગેરે હજુ ઉત્પન્ન નથી થયેલા, એ સમ્પબન્ધમા યુક્તિ આગળ ४डी हेवा छे. ' અપર્યાપ્ત અને અપર્યાપ્તમાં જેઓ પર્યાપ્તતેજસ્કાયિક છે, તેઓના વર્ણની અપેક્ષાથી ગંધની અપેક્ષાએ, રસની અપેક્ષાએ, અને સ્પર્શની અપેક્ષાએ હુંજારે ભેદ થાય છે. તેઓની સાત લાખ એનિઓ છે. પર્યાપક તેજસ્કાયિકના આશ્રયથી અપર્યાપ્ત તેજસ્કાયિક ઉત્પન્ન થાય છે. તેઓ કેટલા ઉત્પન્ન થાય છે ? તેને ઉત્તર એ છે કે જ્યાં એક પર્યાપ્તક હોય છે. ત્યાં નિયમે કરીને અસંખ્યાત અપર્યાપ્તક ઉત્પન્ન થાય છે. હવે આ કહેલા કથનને ઉપસંહાર કરે છે–આ બાદર તેજસ્કાયિ જીની
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy