________________
प्रमेयवोधिनी टीका प्र. पद १ सू. १६ तेजस्कायिकभेदनिरूपणम्
२३३
'अलाए' अलातम्, उल्मुकम् 'मुद्धागणी' - शुद्धाग्निः - अयोगोलकाद्यग्निः 'उक्का' उल्का तारापातः, 'विज्जू' विद्युत्, तडित्, 'असणी' अशनिः, गगनपतनशीलोsग्निमयः कणः, 'णिग्याए ' - निर्घातः, वैक्रियागनिप्रपातः, 'संघरिससमुट्ठिए' - सङ्घर्षसमुत्थितः अरण्यादि काष्ठमन्थनसमुद्भूतोऽग्निः, 'सूरकंतमणिणिस्सिए' सूर्यकान्तमणि निसृतः तीक्ष्णसूर्य किरणसम्पर्केण सूर्यकान्तमणिजन्योऽग्निः, तथैव - ' जे यावन्ने तहप्पारा ते समासओ दुविहा पण्णत्ता' ये चाप्यन्ये तथा प्रकाराः एवं प्रकारा स्तेजस्कायिकाः सन्ति, तेऽपि वादरतेजस्कायिकतया अवसेयाः ते समासतः - संक्षेपेण द्विविधाः प्रज्ञप्ताः, 'तं जहा - पज्जत्तगा य, अपज्जत्तगा य' तद्यथा-पर्याप्तकाथ अपर्याप्तकाथ, 'तत्थ णं जे ते अपज्जतगा ते णं असंपत्ता' तत्र खलु-पर्याप्तकापर्याप्तकानां मध्ये ये ते अपर्याप्तकाः सन्ति, ते खलु संप्राप्ताः - स्वयोग्याः पर्याप्तः साकल्येन अप्राप्ता एव भवन्ति विशिअग्निकण, अर्चि अर्थात् सूल अग्नि से पृथक् हुई ज्वाला, अलातजलती लकडी जिसे 'लूधर' कहते हैं, शुद्धाग्नि अर्थात् लोहे के गोले आदि की अग्नि, उल्का - तारापात, विद्युत्-विजली, अशनि (आकाश से गिरने वाले अग्निमयकण, निर्यात अर्थात् वैक्रिय संबंधी अशनिपात, अरणिकाष्ठ आदि की रगड से उत्पन्न होने वाली अग्नि, और सूर्यकान्तमणि से निकली अग्नि अर्थात् तीक्ष्ण सूर्य की किरणों के सम्पर्क से सूर्यकान्तमणि से उत्पन्न होने वाली अग्नि । इनके अतिरिक्त इसी प्रकार की जो अन्य अग्नि है, वह सभी बादरतेजस्कायिक है ।
ये यादर तेजस्कायिक जीव दो प्रकार के हैं, यथा-पर्यातक और अपर्याप्तक । इनमें जो अपर्यातक हैं, वे असंप्राप्स हैं अर्थात् अपने योग्य पर्याप्तियों को पूरी तरह प्राप्त नहीं कर चुके होते हैं अथवा उनमें અર્થિ અર્થાત્ મૂળ અગ્નિથી પૃથક્ થયેલી જ્વાલા, અલાત–સળગતુ લાકડું, જેને ઉમાડિયુ' કહે છે. અર્થાત્ લેાઢાના ગાળા વિગેરેનેા અગ્નિ ઉલ્કા તારાઓનું ખરવુ. વિદ્યુત–વિજળી અશિન આકાશથી પડતા અગ્નિમય કર્ણેા. નિર્માત અર્થાત્ વૈક્રિય સંબંધી અશનિપાત, અરણિ વિગેરેને ઘસવાથી ઉત્પન્ન થતા અગ્નિ અને સૂર્યકાન્ત મણિથી નિકળતા અગ્નિ અર્થાત્ તીક્ષ્ણ સૂર્યના કિરણેષ ના સંબન્ધથી સૂર્યકાન્ત મણિમાંથી પ્રગટ થતા અગ્નિ, આના સિવાયના આવી જાતના ખીજા અગ્નિ છે. તે બધા ખાર તેજષ્ઠાયિક છે
આ ખાદર તેજસ્કાયિક જીવ એ પ્રકારના છે જેમકે પર્યાપ્ત અને અપર્યંતક. તેમા જે પર્યાપક છે તેએ અઞ પ્રાત છે અર્ધાત્ પોતાને ચેાગ્ય પર્યાપ્તિને પુરી રીતે પ્રાન ન કરેલા હોય છે. અગર તેમાં
प्र० ३०