SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ प्रमेयोधिनी टीका प्र. पद १ सू.१५ अष्कायिकजीवभेदनिरूपणम् टीका - अथ अकायिकभेदान् प्ररूपयितुं पृच्छति - 'से किं तं आउक्काइया ?' 'से' अथ 'किं तं' के ते - कतिविधा इत्यर्थः ' आउक्काइया' अष्कायिकाः प्रज्ञप्ताः ? भगवानाह - 'आउक्काइया दुविधा पत्ता ' अष्कायिकाः, द्विविधा:द्विप्रकारकाः प्रज्ञप्ताः – उक्ताः, 'तं जहा - सुहुमआउक्काइयाय वायर आउक्काइयाय' सूक्ष्माकायिकाच वादराष्कायिकाच, अथ सूक्ष्माण्कायिकभेदान् पृच्छति - "से किं तं मुहुम आउकाइया ?' 'से' अथ 'किं तं' के ते कतिविधा इत्यर्थः सूक्ष्माप्कायिकाः प्रज्ञप्ताः ? भगवानाह - 'हुम आउवकाइया दुबिहा पण्णत्ता: ? सूक्ष्माकायिकाः द्विविधाः - द्विप्रकारकाः प्रज्ञप्ताः - उक्ताः, 'तं जहा ' - पज्जत्तग सुहुमआउवकाइया य, अपज्जत्तसुहुम आउकाइया य' तद्यथा - पर्याप्त सूक्ष्माकायिकाच, अपर्याप्त सूक्ष्मापकायिकाच, प्रकृतमुपसंहरन्नाह - 'सेतं सुहुमआउकाइया' ते एते-पूर्वोक्त स्वरूपाः, सूक्ष्माष्कायिकाः प्रज्ञप्ता इत्याशयः । अथ बादराकायिकभेदान् पृच्छति - 'से किं तं वादर आउकाइया ? 'से' अथ 'किं तं' के ते - कतिविधा : 'वादर आउकाइया ?' वादराप्कायिकाः प्रज्ञप्ताः ? भगवानाह - 'वायर आउकाइया अणेगविहा, पण्णत्ता' वादराष्कायिकाः 14 टीकार्थ -- अप्रकायिक जीवों के भेदों की प्ररूपणा करने के लिए प्रश्न करते हैं - अष्कायिक जीव कितने प्रकार के कहे गए हैं ? भगवान् उत्तर देते हैं - अष्कायिक जीव दो प्रकार के कहे हैं - सूक्ष्म अष्काfor और बादर अपकायिक । सूक्ष्म अष्कायिक जीव कितने प्रकार के हैं ? भगवान् कहते हैं -सूक्ष्म अष्कायिक दो प्रकार के हैं- पर्याप्तक सूक्ष्म अष्कायिक और अपर्याप्तक सूक्ष्म अष्कायिक । अब प्रकृत का उपसंहार करते हैं - यह सूक्ष्म अष्कायिक जीवों का कथन हुआ । अय बादरों के विषय में प्रश्न करते हैं- बादर अष्कायिक जीव कितने प्रकार के हैं ? भगवान् ने कहा बादर अष्कायिक अनेक प्रकार ટીકા અષ્ઠાયિક વેાના ભેદાની પ્રરૂપણા કરવા માટે પ્રશ્ન કરે છે અપ્સાયિક જીવ કેટલા પ્રકારના કહેલા છે ? શ્રી ભગવાન ઉત્તર આપે છે-અપ્સાયિક જીવ એ પ્રકારના કહ્યા છે—સૂક્ષ્મ અષ્ઠાયિક અને માદર અકાયિક. સૂક્ષ્મ અÝાયિક જીવ કેટલા પ્રકારના છે? શ્રી ભગવાન કહે છે—સૂક્ષ્મ અષ્ઠાયિક એ પ્રકારના છે-પર્યાપ્તક સૂક્ષ્મ અષ્ઠાયિક અને અપર્યાપ્તક સૂક્ષ્મ અકાયિક, હવે પ્રકૃતને ઉપસંહાર કરે છે આ સૂક્ષ્મ અકાયિક જીવનું કથન થયું. હવે માદરાના વિષયમાં પ્રશ્ન કરે છે— માદર અપ્લાયિક જીવ કેટલા પ્રકારના છે प्र० २९
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy