SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ प्रमेयवोधिनी टीका प्र. पद १ सू.१४ पृथ्वी कायमेदनिरूपणम् २१७ ३० 'इदनीलेय' इद्रनीलश्च३१, 'चंदण' चन्दनः३२, 'गेरुय'-गैरिकः३३ 'हंसगम्भे'-हंसगर्भः३४, 'पुलए' पुलकः३५, 'सोगंथिए वोद्धव्वे -सौगन्धिकश्च३६ वोद्धव्यः, 'चंदप्पभवेरुलिए' चन्द्रप्रभः३७, वैडूर्यः३८, 'जलकं ते' जलकान्तः-शीतलमयत्वात् चन्द्रकान्तः३९, सूर्य झान्तश्च.४०, एवञ्च प्रथमगाथय। पृथिव्यादयश्चतुर्दशभेदाः उक्ताः, द्वितीययाऽप्टो हरितालाब्यः उक्ताः, तृतीयया गोमेज्जकादयो नव मणयः, चतुर्थ्या गाथया च नव चन्दनादयो मणयः वादरपृथिवीकायिकत्वेन प्रतिपादिताः, सर्वे च मिलित्वा चत्वारिंशभेदा यादरपृथिवीकायिकाः प्रज्ञप्ता इत्याशयः, अथावशिष्टान् प्रतिपादयितुमाइ-'जे यावन्ने तहप्पगारा ते समासओ दुविहा पण्णना' 'जे यावन्ने' ये चापि अन्ये 'तहप्पगारा' तथा प्रकारा-मणिभेदाः-पद्मरागादयः सन्ति, तेऽपि खरवादरपृथिवीकायिकत्वेन अवसेयाः, 'ते समासओ दुविहा पण्णत्ता' ते सामान्ये न वादरपृथिवी कायिकाः, 'समासओ समसतः-संक्षेपेग 'दुविहा' द्विविधाः-द्विप्रकारकाः, 'पणत्ता' प्रज्ञप्ताः मसारगल्ल (३०) भुजलोचक (३१) इन्द्रनील (३२) चन्दन (३३) गैरिक (३४) हंसगर्भ (३५) पुलक (३६) सौगंधिक (३७) चन्द्रप्रभ (३८) वैडूर्य (३९) जलकान्त (शीतल होने से) चन्द्रकान्त और (४०) सूर्यकान्त । इस प्रकार पहली गाथा में पृथ्वी आदि चौदह भेद, दसरी में हडताल आदि आठ भेद, तीसरी में गोमेद आदि नव भणियों और चौथी गाथा में चन्दन आदि नौ मणियों का कथन किया। सब मिलकर बादपृथिवीकाय के चालीस भेद हुए । अब बाकी के भेदों का प्रतिपादन करने के लिए कहते हैं-इसी प्रकार पद्मराग आदि जो अन्य मणियां हैं, उन्हें भी खरवादर पृथिवीकाय ही समझना चाहिए। ___ खरवादर पृथिवीकाय के जीव संक्षेप से दो प्रकार के हैं-पर्याप्त (२८) भ२४तमणि (२८) मसा२।८८८ (30) जुल्माय४ (३१) न्द्र नीस (३२) यन्दन (33) ३ (३४) ७ साल (३५) पुसा (३९) सौ. पि (३७) यन्द्रप्रस (30) वैडूय (3८) सन्त शीतल पाथी यात अने. (४०) सूर्यन्त. એ રીતે પહેલી ગાથામાં પૃથ્વી વિગેરે ચૌદ ભેદ, બીજીમાં હડતાલ વિગેરે આઠ ભેદ, ત્રીજીમાં ગમેદ વિગેરે નવ ભેદ અને ચોથીમા ચન્દન વિગેરે નૌ મણિઓનું કથન કર્યું છે. બધા મળીને બાદર પૃથ્વીકાયના ચાલીસ ભેદ છે હવે બાકીના ભેદન પ્રતિપાદન કરવાને માટે કહે છે-આજ રીતે પારાગ વિગેરે જે અન્ય મણિ છે. તેઓને પણ ખર બાદર પૃથ્વીકાય જ સમજવા જોઈએ. ખર બાદર પૃથ્વીકાયના છ સંક્ષેપથી બે પ્રકાર છે–પયત અને અપર્યાપ્ત प्र० २८
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy