SearchBrowseAboutContactDonate
Page Preview
Page 707
Loading...
Download File
Download File
Page Text
________________ प्रमेययोतिका टीका प्र.३ उ.३ सू.९५ धातकोखण्डनिरूपणम् भन्तः-३ ? गौतम ! द्वादश चन्द्रा अग्रभासन्त वा-३ एवं चतुर्विंशतिः शशिट्योः नक्षत्रशतानि त्रीणि च पत्रिंशानि एकं च ग्रहसहस्रं पट्पञ्चाशदधिकं धातकीखण्डे ? अष्टावेव शतसहस्राणि त्रीणि सहस्राणि सप्त च शतानि धातकीखण्डे द्वीपे तारागणकोटिकोटीनाम्-इति अशोभन्त वा ॥९५॥ ____टीका-'लवणसमुदं धायइसंडे नामदीवे पट्टे वलयागारसंठाणसंडिए सबओ समंता संपरिक्खित्ताणं चिट्ठइ' वृत्तो वर्तुलः वलयाकारसंस्थानेन स्थितः सन् धातकीपण्डो नाम द्वीपः सर्वतः समन्तात्-सर्वत्र दिग्विदिक्षु लवणसमुद्रं संपरिक्षिप्य-वसनमिव संपरिवेष्टय खलु तिष्ठति, लवणेन परिवेष्टितजंवुवत् । 'धायइसंडेणं भंते ! दीवे किं समचक्यालसंठिए-विसमचक्कवालसंठिए' हे भदन्त ! धातकीखण्डो द्वीपः खलु कि समचक्रवालसंस्थितो-विषमचक्रवालसंस्थितो वा? भगवानाह-'गोयमा ! समचकवालसंठिए-नो विसमचक्कवासंठिए' हे गौतम ! समचक्रवालसंस्थित एव नो खलु विपमचक्रवालसंस्थितो धातकीखण्ड: । 'धायइसंडेणं भंते ! दीवे केवइयं चक्कवालविक्खंभेणं-केवइयं परिक्खेवेणं पन्नत्ते' हे धातकीखण्ड वर्णन'लवणसमुई धायइसंडे नामं दीवे वट्टे वलयागारसंठाणसंठिए' टीकार्थ-लवणसमुद्र को धातकीखंड नामका द्वीप जो कि गोल और वलयाकार वाला है चारों ओर से घेर करके स्थित है सो 'धायइसंडेणं भंते । दीवे किं समचक्कवालसंठिए विसमचक्कवालसंठिए ? हे भदन्त ! यह धातकीखंड नामका दीप क्या समचक्रवाल वाला है ? 'या विपमचक्रवाल वाला है ? उत्तर में प्रभु कहते हैं-'गोयमा ! समचकवाल संठाणसंठिए नो विसमचक्कवाल संठाणसंठिए' हे गौतम ! यह धातकीखंड नामका द्वीप समचक्रवाल वाला है-विषमचक्रवाल वाला नहीं है 'धायइसंडेणं भंते ! दीवे केवतियं चक्कवालविक्खंभेणं ' ધાતકી ખંડનું વર્ણન'लवणसमुदं धायइखंडे नाम दीवे' ટીકાથ–લવણ સમુદ્રને ધાતકીખંડ નામને દ્વિીપ કે જે ગેળ અને વલથા२ पाणी छे ते सारे माथी धेशन रहेस छ. 'धायइखंडेणं भंते दीवे किं 'समचक्कवाल संठिए विसमचक्कवालसंठिए' भगवान् मापाती नामना દ્વીપ શું સમચકવાલ વાળે છે? અથવા વિષમ ચક્રવાળ વાળે છે? આ પ્રશ્નના उत्तरभां प्रभुश्री गौतमस्वामीन ४९ छ -'गोयमा ! समचक्वालसंठाणसंठिए नो विसमचक्कवालसंठाणसंठिएगीतम! माघातडीमनामनावीसभन्यवाद पाण छ. विषम यपासवाणा नथी 'धायइसंडेण भंते ! दीवे केवतीयं चक्कवाल
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy