SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ प्रमैयद्योतिका टीका प्र.३ उ.३ सू.८६ वेलंधरनागराजस्वरूपनिरूपणम् ५५५ एत्थ देवे महड्डिए जान से णं तत्थ च उहं सामाणियसाह० जाव विहरइ । कहि शं भंते मणोलिलगस्स वेलंधरणागरायस् मणोसिला नाम रायहाणी ? गोयमा! दगसीहस्त आवा. सपवयस्स उत्तरेणं तिरि० अण्णमि लवणे एस्थ णं मणो. सिलिया णाम रायहाणी पएणत्ता, तं चेव पमाणं जावमणोसिलाए देवे कणगं करय य फालियमया य वेलंधराणमा. वासा अणुवेलंधरराईण पव्वया होति रवणमया ॥सू० ८६॥ छाया कति खलु वेलंधरा नागराजाः प्रज्ञप्ताः ? गौतम ! चत्वारो वेलंधरा नाम नागराजाः प्रज्ञताः, तद्यथा-गोस्तूपः १ शिवकः २ शंखो ३ मनः शिलकः ४ । एतेषां खलु भदन्त ! वेलंधरनागराजानां कति आवासपर्वताः प्रज्ञप्ताः ? गौतम ! चत्वार आवासपर्वताः प्रज्ञप्तरः तद्यथा-गोस्तूप उदकभासः शंखो-दकसीमः । कुन खलु भदन्त ! गोस्तूपस्य वेलंधरनागराजस्य गोस्तुपो नाम-आवासपर्वतः प्रज्ञप्तः ? गौतम ! जम्बूद्वीपे द्वीपे मन्दरस्य पूर्वेण लवणं समुद्र द्वाचत्वारिंशतं योजनसहस्राणि अवगाह्याऽत्र खल्ल गोरतूपस्य वेलंधरनागराजस्य गोस्तूपी नाम आवासपर्वतः प्रज्ञप्तः, सप्तदश योजनशतानि एकविंशत्यधिकानि ऊर्ध्वमुच्चस्त्वेन चत्वारि योजनशतानि त्रिंशानि क्रोशं चोद्वेधेन मुले दशयोजनशतानि द्वाविंशत्युत्तराणि आयामविष्कम्भेण मध्ये सहयोजनशतानि त्रयोविंशत्युत्तराणि उपरि च चत्वारि योजनशतानि चतुर्विशत्यधिदान्यायामविष्कम्भेण मूले-त्रीणि योजनसहस्राणि द्वे च द्वात्रिंशदुत्तरे योजनशते किंचिद्विशेपोने परिक्षेपेण, मध्ये द्वे योजनसहने द्वे च योजनशते पडशीते किंचिद् विशेपाधिक परिक्षेपेण, उपरि एकं योजनसहस्रं त्रीणि च एकचत्वारिंशतानि योजनशतानि किंचिद् विशेपोनानि परिक्षेपेण, मूले विस्तीर्णी मध्ये संक्षिप्तः उपरि तनुको गोपुच्छसंस्थानसंस्थितः सर्वकनकमयोऽच्छो यावत्प्रतिरूपः । स खलु एकया पद्मवरवेदिकया-एकेन च वनपण्डेन सर्वतः समन्तात् संपरिक्षिप्तः, द्वयोरपि वर्णकः । गोस्तूपस्य खलु आवासपर्वतस्योपरि बहुसमरमणीयो भूमिभागः प्रज्ञप्तो यावदासते । तस्य खलु वहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे अत्र खलु एको महान् प्रासादावतंसकः सार्धानि द्वापष्टिोजनानि ऊर्ध्व मुच्चस्त्वेन तदेव प्रमाणम् अर्धमायामविष्कम्भेण वर्णको यावत् सिंहासनं सपरिवारम् तकनार्थेन भदन्त ! एवमुच्यते गोस्सूप आवासपर्वतो गोस्तूप: आवासपर्वतः ?
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy