________________
१३७७
प्रमेयद्योतिका टीका प्र.१० सू.१४२ प्रकारान्तरेण द्वैविध्यम् ऽनन्तगुणाः उच्यते-इह प्रति निगोदमसंख्येयो भागः प्रतिसमयं सदा विग्रह गत्यापन्नो लभ्यते, विग्रह गत्यात्पन्ना अनाहारकाः उक्तञ्च
"विग्गह गइ मावन्ना केवलिणो समुहया अजोगी य ।
सिद्धा य अणाहारा सेसा आहारगा जीवा ॥१॥ छाया-विग्रहगत्यापन्नाः समुद्धता अयोगिनश्च केवलिनः।
सिद्धाश्चानाहाराः शेषा आहारका जीवाः ॥१॥ इति वचनात् । ततोऽसंख्येगुणाः एवाहारका घटन्ते नाऽनन्तगुणाः, इति सू०॥१४२॥ पुनः प्रकारान्तरेण द्वैविध्यमाह--
मूलम्-अहवा-दुविहा सव्वजीवा पन्नत्ता, तं जहा-सभासगा-अभासगा य । सभासए णं भंते! सभाएत्ति कालओ केवच्चिरं होइ ? गोयमा! जहन्नेणं एक्कं समयं उकोसेणं अतोमुहुत्तं । अभासएणं भंते! अभासपत्ति कालओ केवञ्चिरं होइ? गोयमा ! अभासए दुविहे पन्नत्ते, तं जहा-साईए वा अपज्जवसिए साइए वा सपज्जवसिए, तत्थ णं जे से साइए सपजवसिए, से जहन्नेणं अंतोमुहत्तं उक्कोसेणं अणंतं कालं अणं-ता उस्सप्पिणी ओस प्पिणीओ वणस्सइ कालो । भासगस्स णं भंते ! केवइयं कालं अंतरं होइ ? गोयमा : जहन्नेणं अंतोमुहत्तं उकोसेणं अणंतं कालं वणस्सइ कालो । अभासगस्स साईयस्स • ख्यातवां भाग सदा विग्रहगति में वर्तमान रहता है और विग्रह गति
के जीव अनाहारक होते है 'विग्गहगइमावन्नो केवलिणो समुहया . अजोगी य सिद्धा य अणाहारा सेसा आहारगा जीवा' ऐसा सिद्धान्त
का कथन है अतः आहारक जीव असंख्यात गुणें ही हैं अनन्तगुणे नहीं है ऐसा ही मानना चाहिये ॥१४२॥ નિગોદને અસંખ્યાતમો ભાગ સદા વિગ્રહગતિમાં વર્તમાન રહે છે. અને विडतिन व मना२४ सय छे. 'विग्गहगइमावन्ना केवलिणो समुहया अजोगी य । सिद्धा य अणाहारगा सेसा आहारगा जीवा' मा प्रमाणे સિદ્ધાંતનું કથન છે. તેથી આહારક જીવ અંખ્યાતગણ જ છે અનંતગણું 'डात नथी तभ समत.. ॥सू. १४२॥ . .
जी० १७३