SearchBrowseAboutContactDonate
Page Preview
Page 881
Loading...
Download File
Download File
Page Text
________________ प्रमेयधोतिका टीका प्र.३ उ.३ सू.५३ वनषण्डादिकवर्णनम् 'तस्य णं जे ते किण्हा तणाय मणीय' तत्र-तेषां पञ्चवर्णा तृणानां मणीनां च मध्ये खलु यानि तानि कृष्णानि तृणानि ये ते कृष्णा मणयश्च 'तेसि णं अयं एयारूवे वण्णावासे पन्नत्ते' तेषां कृष्णवर्णोपेताना तृणानां मणीनां च खल किम् अयम्-अनन्तरमुद्दिश्यमान एतावद्रपोऽनन्तरमेव वक्ष्यमाणस्वरूपो वर्णावासो-वर्णनिवेशः प्रज्ञप्त:-कथितः ? तदेव दर्शयति-'से जहा णामए' तधयानामकम्-'जीमूतेइ वा जीमूत इति वा, जीमूतो मेघः स वी प्रारम्भसमये जलभृतो ज्ञातव्य स्तत्सदृशस्तृणानां मणीनां च कृष्णवर्णः, तादृशमेघस्यैवातिकालिमसंभवात्, इति शब्द उपमाभूतवस्तूनामपरिसमाप्तियोतका वा शब्द उपमानान्तरापेक्षया समुच्चये, एबमेव सर्वत्रैव इति शब्द वा शब्दो द्रष्टव्याविति । ___ 'अंजणेह वा' अञ्जनमिति बा, तत्र अञ्जनं सौवीराञ्जनं रत्नविशेषो वा 'खंजणेइ वा खञ्जनमिति का खञ्जनं दीपमल्लिकामलः, 'कज्जलेइ वा कजलमिति वा कज्जलं दीपशिखा पतितम् 'मसीति वा' मपीति वा, तदेव कज्जलं हुआ है इन पांचों वर्गों का पृथक पृथक वर्णन करते हैं उनमें गौतम स्वामी प्रथम कालवर्ण के विषय में पूछते है हे भगवन् 'तत्थ णं जे ते कण्हा तणा मणीय' इन पांचवर्णशाले तृणों और मणियों के बीच में जो कृष्णवर्णवाले तृण और मणियां है 'तेसिणं अयं एयारूवे लण्णा. वासे पण्णत्ते' उनका वर्णावास वर्णन्यास इस प्रकार का होता है क्या ? 'से जहानामए जीमूह वा' जैसा काला वर्षा के प्रारम्म समय में जल से भरा हुआ बादल होता है 'अंजणेतिवा' जैसा काला सौवीराञ्जन या इस नामका रत्न विशेष होता है 'खंजणेहवा' जैमा काला-खंजनदीपमल्लिका मैल होता है 'कज लेहवा' जैसा फाला काजल होता हैदीप शिखा से गिरी हुई मषी होती है अर्थात् काजल को किसी ગ્રહણ કરાયેલ છે હવે એ પાંચ વર્ગોનું અલગ અલગ વર્ણન કરે છે તેમાં શ્રી ગૌતમસ્વામી પહેલાં કાળાં વર્ણના સંબંધમાં શ્રીમહાવીર પ્રભુને પૂછે છે કે भगवन् 'तत्य गं जे ते कण्हा तणा मणीया मे पाय पक्ष वा तशी अने मायामा २० वा तुमने मणिय छ, 'तेसि णं अय एयासवे घण्णावासे पण्णत्ते तो वास-पन्यास मानी शते हाय छ ? 'से जहा नामए जोमूतेइवा' व जना पार समयमा यी मरेसा पाणावा ७॥ हाय छे, 'अंजणेतिवा' २jण सीवान अथ से नानुन विशेष डाय छ, 'खजणेवा नहीवाना मेव-मश २ ॥णी हाय छे. 'कज्ज. રૂવા” કાજળ અર્થાત દીવામાંથી ખરેલી મશ જેવું કાળું હોય છે, અથવા કાજળને તાંબાના વાસણમાં એકઠું કરી જ્યારે તેને કેઈ નિગ્ધ પદાર્થની मी० १०८
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy