SearchBrowseAboutContactDonate
Page Preview
Page 870
Loading...
Download File
Download File
Page Text
________________ ८४६ जीवामिगमत्र मायो निर्द्धय नि यान्यत्रापसार्यन्ते इत्यर्थः । 'नवहरियमिसंतपत्तंधयार गंभीरदरिसणिज्जा' नवहरितभासमानपत्राधिकारगम्भीरदर्शनीयाः, नवेन-प्रत्यग्रेण हरितेन-नीलेन भासमानेन-स्निग्धत्व त्वचादीप्यमानन पत्रपारण-दरसंचयेन यो जातोऽन्धकारस्तेन गम्भीरा:-अदब्धमध्यभागाः सन्तो दर्शनीया ये ते तथा, तथा-'उवविणिग्गयणवतरुणपत्त पल्लवकोमलजलचलंत किसलय मुकमालसोध्यिवरंकुरमसिहरा' उपविनिर्गतः-निरन्तरविनिर्गतनवतरणपल्लव तथा कोममनोरुज्ज्वल, शुद्धवलद्भिः ईपत्करमानैः किजळयैरवस्थाविशेषोपेतेः पल्लवविशेपैः, तथा मुकुमारः प्रचालि: पल्लवाकरैः बोमितानि बराकुराणि वराङ्कुरोपेतानि अपशिखराणि येषां ते उपविनिर्गतनवतरुणपत्रपल्लवकोमलो. ज्वलचलरिकशलय सुकुमारप्रचालशोमितवराङ्कुरायशिखराः । यत्राइकुरमवाळयोः कालकृतावस्थाविशेपा द्विशेपो वोध्यः । 'मिच्चं कुमृमिया णिच्चं मउलिया णिच्चं लवइया णिच्च यवइया णिचं गुस्मिया णिचं गोच्छिया णिच्च जमलिया गिरचं दिये जाते है, 'नवहरियनिसंतपत्तंधयारगंभीरदरिमणिजा' ये वृक्ष अलब्ध भागधाले होते हुए भी दर्शनीय हैं अल०५ मध्यभागवाले ये इसलिये है कि नवीन हरे २ पन उस्मृद से जो कि दीप्यमान एवं स्निग्धछालबाला है इन पर लदा घोर अन्धकार जमा छाया रहता है इन घृक्षों के बराङ्कुरोपेत अग्रशिखर निरन्तर विनिर्गन नवतरुण पल्लवों से तथा कोमल मनोज्ञ उज्ज्वल पम्पमान धीरे धीरे हिलते हए किसलयों ले एवं मुकुमार प्रशलों से पल्लवाकुरों से शोभित बने रहते हैं अडा और प्रयाल में कालकुन अवस्था विशेष से भेद हो जाता है। 'जिचं कुसुमिया, निच्च प्रारलिया, निच्चं लवहया, निच्चं वया, निच्चं गुम्निया निच्च गोच्छिया, निच्चं जलिया, निच्च जुलिया, सवाय छे. 'नवह रय भिस तपत्तंधयारगंभीरदरिसणिज्जा' मा वृक्षा सस ભાગવાળા હોવા છતાં પણ દર્શનીય હોય છે, અલબ્ધ મધ્ય ભાગવાળા એ કારણથી છે કે નવા નવા લીલા લીલા પાનાઓના સમૂહથી કે જે દેદીપ્યમાન અને ગાઢ છાયાવાળા છે. તેના પર કાયમ અંધારા જેવી છાયા રહે છે. એ વૃના વરાંકુવાળા અગ્ર શિખરો નિરંતર નીકળેલા નવતરણ પલવોથી તથા કમળ મનોજ્ઞ ઉજજવલ કમ્પાયમાન ધીરે ધીરે હલતા દિલથી અને કમળ પ્રવાળેથી પલવાંકુરોથી શોભાયમાન બનેલા રહે છે. અંકુર અને प्रवासमा ४सत अवश्या विषयी मे यई लय छे. 'णिच्च कुसुमिया, णिच्च मउलिया, णिच्च लवइया, जिच्च थवइया, णिच्च गम्मिया, णिच्च गोष्ठिया, णिच्च' जमलिया, णिच्च जुयलिया, णिच्चविणमिया, णिच्च पण
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy