SearchBrowseAboutContactDonate
Page Preview
Page 846
Loading...
Download File
Download File
Page Text
________________ जीवामिगमस्त्र न्तानां विशेषणपदानामर्थाः पूर्वोक्तरीत्यैव द्रष्टव्या इति। पुनः कथंभूतानि पद्मादीनि तत्राह-'मइया' इत्यादि, 'महया महया चासिक्कच्छत्त समयाई" महन्महद्वापिकच्छ व समानानि, महान्ति महान्ति-महत्प्रमाणकानि वापिकाणि वर्षाकाले यानि पानीयरक्षणार्थ कृतानि वापिकाणि तानि च उत्राणि च तत्समानानि-तत् तुल्यानि 'पण्णत्ताइ समणाउसो !' प्रज्ञप्तानि कथितानि, हे श्रमण ! हे आयुष्मन् ! 'से तेणटेणं गोयमा! एवं चुच्चद पउसवर वेश्या, पउमवरवेझ्या' तव सेनार्थेन, यस्मात् पदमबाहुल्यं विद्यते तस्यां वेदिकागं तस्मादेव कारणात हे गौतम । एवमुच्यते यदियं पद्मवस्वेदिका पदमवरवेदिकेति । अथास्याः शाश्वताशाश्व दविषये पृच्छति भगवान् गौतमः-'पउमवरवेल्या णं भंते ! पदमवरवेदिका खल भदन्त 1 'कि सासया असासया कि शाश्वती-सर्व कालभाविनी, अथवा अशाश्वती न सर्वकालस्थायिनीति पदमवरवेदिकायाः शाश्वताशाश्वतत्व विषयक प्रश्नः, मगवानाह-गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'सिय लेकर सहस्रपत्र तक के जितने भी कमल है, वे सब सर्यात्मना रस्नमय है अच्छे हैं। इन अच्छादिपदों का अर्थ पूर्वोक्त जैसा हो है 'महया२ बासिक्वच्छत्त समयाई' ये सब उत्पलादि वर्षाकाल में उत्पन्न हुए छन्नक-छप्ता के आकार जैसी वनस्पति विशेष के आकार जैसे ही 'समणालो पण्णताई' हे श्रमण-आयुप्मन् ! कहे गये है। 'से तेण. देणं गोचमा ! 'एवं चुच्च पउमवरवेदिया' इसी कारण हे गौतम ! इसे पद्मवर वे दिला हम नाम से कहा गया है । अर्थात् इस पद्मवरवेदिका पदमला वाहल्य है, अतः इसका नाम पद्मवरवेदिका हुआ है 'पउनबर वेदिया णं संत' !किंवासया असासया' हे भदन्त ? यह पद्मवरवेदिशा क्या शाश्वत है या अशाश्वत है ? ऐमा यह प्रश्न સર્વાત્મના રત્નમય છે, અને અરજી કહેતાં સુંદર છે, આ અાદિ પદનો અર્થ पूरतरीते समय 'महया मइया वासिकच्छत्त समयाइ' मा Ghara બધા પ્રકારના કમળ, વર્ષાકાળમાં ઉન્ન થયેલા છત્રક છત્રીને આકાર જેવી वनस्पति विशेषता मा४२ २१.१ 'समणाउओ पण्णचाइ' श्रमायु मायुभन् કહેવામાં આવેલ છે. से तेणटणं गोयमा ! एवं वुच्चइ पउमबरवेडया' मा १२थी 3 गीतम! તેને પદ્મવર વિદિકા એ નામથી કહેવામાં આવેલ છે. અર્થાત્ આ પદ્મવર વેદિકામાં પનું અતિશય પણું છે, તેથી તેનું નામ પદ્મવર વેદિકા એ शतर्नु येत छे 'पउमवरवेइयाणं भंते ! कि सासया असाव्या' ७ सपन् આ પમવર વેદિક શાશ્વત છે કે અશાશ્વત છે? આ પ્રમાણેનો આ પ્રશ્ન પદ્મવર વેદિકાના નિત્યપણું અને અનિત્યપણાના સંબંધમાં કરવામાં આવેલા
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy