SearchBrowseAboutContactDonate
Page Preview
Page 845
Loading...
Download File
Download File
Page Text
________________ ? प्रमेयोतिका ठीका प्र. ३ उं. ३ सु. ५२ जगत्या पद्मत्ररवेदिकायाश्चवर्णनम् ८२१ 'सूईमुसु' सूचीमुखेषु यत्र प्रदेशे सूचिफलकं भिन्या मध्ये प्रविशति तत्प्रत्यासन्नदेशाः सूचिमुखानि तेषु सूचीमुखेषु 'सूई फलएस' सूचीफलकेपु. सूचीभिः सव न्विताः फलकमदेशाः तेऽपि उपचारात् सूत्रीफलकानि तेषु सूचीनमध उपरिच वर्तमानेषु 'सूईपुरे' सूचीपुट: ३रेषु द्वे मृच्यौ सूचीपुट' तेपामन्तरेषु 'पक्खे' पक्षेषु 'पक्खवाहासु' पक्षवाहासु- पक्षपात्रेषु पक्षाः पक्षवाहाः वेदिकैकदेशास्तेषु 'पक्खपुडंत रेसु' पक्षान्तरेषु द्वौ पक्षौ पक्षपुढं तेषामन्तरेषु 'बहू' उप्पलाई ' बहूनि उत्पलानि - कमलानि 'पउमाई' पद्मानि सूर्यविकासीनि 'जाब सयसहस्स पत्ता यावत् - यावत्पदेन - 'कुमुपनलिणसु पगसोगंधियपुंडरीमहापुंडरी' इति पदानां संग्रहः । कुमुदन लिनसुमगसौगन्धिकपुण्डरीक महापुण्डरीशतपत्रसहस्र पत्राणि, तत्र कुमुदानि चन्द्रविकासीनि पद्मादारभ्य सहस्रपत्रान्तानां च विशेषः प्रागेवोपदर्शितः । कीदृशानि तानि ? तत्राह - 'सव्वरयणामयाई' इत्यादि, 'सव्वरयणामयाह" सर्वात्मना रत्नमयानि, 'अच्छाई ' अच्छ इत्यादि 'पडिलन' इत्यसईमुहेस सूईफल एस - सृईपुडन रेसु पक्खेसु पक्खवाहासु, पक्खपुडंतरेसु' इसी तरह फलक के सम्बन्ध को विघटन नही होने देने में कारणभूत ऐसी पादुका के स्थानापन्न सूचियों के अग्रभाग के ऊपरजहां कि सूचीफलक को भेदकर बीच में प्रविष्ट होती है वहां के प्रदेश सूचीमुख कहलाते हैं । चियो से संबंधित फलकों के उपर दो सूचियों के अन्तराल प्रदेश में इसी तरह से पक्षों के ऊपर पक्षों की आजू बाजू में और पक्षान्तरों के ऊपर 'बहुई' उपलाई पत्रमा जान सगसहस्स पत्ता सव्त्ररयणाजपाई, अच्छाई' इत्यादि अनेक उत्पल अनेक सूर्यविकाशी कमल, यावत् नलिन सुध्दा सौगन्धिक पुण्डरीक महापुण्डरीक शतपत्र और सहस्रपत्र खिले रहते है ये सब उत्सल से 9 थे स्तम्भोनी वयमा 'सूईसु सुईमुहेसु सुईफलएसु सूईपुडतरेसु पक्खेसु पक्ख वाहासु पक्खपुडतरेसु' ४ रीते इलम्ना संभवने बुढा न पडवा देवाना કારણભૂત એવી પ દુકાના સ્થાનાપન્ન સૂચિયાની ઉપર સૂચિયાના અગ્રભાગની ઉપર કે જ્યાં સુચી ફલકને ભેટ્ટીને વચમાં પ્રવેશે છે, ત્યાના પ્રદેશ સૂચીમુખ કહેવાય છે. સૂચિયેાના સંબ ધવાળા ફૂલકેની ઉપર એ સૂચિર્ચાના અન્તરાલ મધ્ય પ્રદેશમાં એજ રીતે પક્ષાની ઉપર પક્ષે ની આજુ ખાજુમાં અને પક્ષ પુરાંતરાની ७५२ 'बहुइ' उप्पलाई पउमाई जाव ससहस्वत्ताइ सव्वरयणामयाई, अच्छाई ' ઇત્યાદિ અનેક ઉત્પલ અનેક સૂર્ય કાશી કમલ યાવત્ નલિન, સુભગ, સૌગન્ધિક, પુંડરીક, મહાપુ ડરીક, શતપત્ર અને સહસ્રપત્રો ખીલેલા રહે છે. ઉત્પલથી લઈને સહસ્રપત્ર સુધીના જેટલા પ્રકારના કસળેા ઠહ્યા છે તે ખપા
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy