SearchBrowseAboutContactDonate
Page Preview
Page 790
Loading...
Download File
Download File
Page Text
________________ ७६८ जीवाभिगमम् ममित' ८, वायुकुमाराणा वेलम्बः ९, ललितकुमाराणां घोप: १० एते दशे द्राः क्रमेण दक्षिणदिनातिनां दशानां भवनपतीनां सन्तीति ॥मा ५॥ अथोत्तरदिग्वतिभवनपतीनां क्रमेणेन्द्रनामान्याह-'बलि' इत्यादि उत्तरदिबत्तिनगममुरकुमाराणामिन्द्रो वलिः१, नागकुमाराणां भूतानन्दः२, सुवर्गकुमाराणां वेणुदालिः ३, विद्युम्कुमाराणां हरिवहः ४, अग्निकुमाराणांमग्निमाणवः५, द्वीपकुमाराणां विशिष्टः६, उदधिकुमाराणां जल रमा७, दिक्कुमाराणाममितवाहना८, वायुकुमाराणां पाञ्जन:९, स्तनिलकुमाराणां घोषः १ । एते दशेन्द्राः क्रमेणोत्तरदिवर्तिमानपतीनां सन्तीति । गा.६॥ अथैषां प्रत्येकेषां सामानिकात्मरक्षकदेवानां संख्यामाह-'चउसट्टी' इत्यादि दक्षिणदिग्पत्तिभवनपतीनामसुरकुमाराणां चमरेन्द्रस्य सामानिकदेवाश्चतुष्पष्टिवेलम्ब९, और स्तनितकुमारोंका घोषलामा इन्द्र है१०, ये क्रम से दक्षिण दिशा के दशभवनपतियो के दश इन्द्र है ॥गा. ५॥ ... अब उत्तर दिशाके भवनपनियों के इन्द्रों का नाम कम से कहते है-'बलि' इत्यादि गा. ६॥ ____ उत्तरदिशा के असुरकुमारों का इन्द्र पलि है १, इसी प्रकार नाग कुमारों का इन्द्रभूनानन्द२, सुवर्णकुमारों का इन्द्र येणुदाली-३, विधुकुमारों का इन्द्र हरिस्तह४, अग्निकुमारों का इन्द्र अग्निमाणव५, द्वीपकुमारोंका इन्द्र विशिष्ट ६, दधिकुमारोंका इन्द्र जलन भ७, दिक्कुमारों का इन्द्र अमितवाहन ८, वायुकुमारों का इन्द्र प्रभंजन ९, और स्तनितकुमारों का इन्द्र महाघोष है १०। ये दस क्रम से उत्तर दिशाके दश भवनपतियों के दश इन्द्र हैं । मा. ६॥ સ્વનિતકશાને ઈન્દ્ર શેષ નામને ઈદ્ર છે. ૧૦, આ રીતે દક્ષિણદિશાના દશ ભવનપતિયોના દસ ઈન્દ્રો છે. | ગ ૫ | હવે ઉત્તર દિશાના ભવનપતિયોના ઈદ્રોના નામો ક થી કહેવામાં આવે छ 'बलि' त्याहा . ઉત્તર દિશાના અસુરકુમારને ઈદ્ર બલિ છે, ૧ એજ પ્રમાણે નાગકુમારે ઈન્દ્ર ભૂતાનંદ છે. ૨, સુવર્ણકુમારને ઈદ્ર વેણુદાલિ છે. ૩, વિઘુકુમારને ઈદ્ર હરિસહ છે , અગ્નિકુમારને ઈન્દ્ર અગ્નિમાર્ણવ છે. પ, દ્વીપકુમારને ઈદ્ર વિશિષ્ટ છે , ઉદદિકુમારનો ઈદ્ર જલપ્રભ છે ૭, દિકુમારને ઈદ્ર અમિતવાહન છે. ૮, વાયુકુમાને ઈદ્ર પ્રભંજન છે. ૯, અને સ્વનિતકુમારે મહાઘે ષ છે ૧૦, આ રીતે આ દસ ઉત્તર દિશાના દસ ભવનપતિયોના ૧૦ દસ ઈ દ્રો છે. ગા. ૬ |
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy