SearchBrowseAboutContactDonate
Page Preview
Page 709
Loading...
Download File
Download File
Page Text
________________ प्रमेययोतिका टीका प्र.३ उ.३ सू.४४ हयकर्णद्वीपनिरूपणम् ६८७ पण्णत्ते ? गोयमा ! जंबुद्दीवे दीवे मंदरस्त पव्वयस्त उत्तरेणं सिहरिस्स वासहरपव्वयस्स उत्तरपुरथिमिल्लाओ चरिमंताओ लवणसमुदं तिन्नि जोयणसहस्लाइं ओगाहित्ता, एवं जहा दाहिणिलाणं तहा उत्तरिल्लाणं भाणियव्वं । णवरं सिहरिस्त वासहरपव्वयस्ल विदिसासु एवं जाव सुद्धदंतदीवे ति जाव से तं अंतरदीवया ॥ से किं तं अकम्मभूमगमणुस्ला ? अकम्मभुमगमणुस्सा तीसविहा पन्नत्ता तं जहा-पंचहिं हेमवएहिं एवं जहा पण्णवणापदे जाव पंचहिं उत्तरकुरूहिं, लेत्तं अकम्म भूमगा । से किं तं कम्मसूमगा? कम्मभूमगा पण्णरसविहा पन्नत्ता, तं जहा-पंचहिं भरहहिं पंचाहिं एरवएहिं पंचाहिं महाविदेहेहि, ते समासओ दुविहा पन्नत्ता, तं जहा-आरिया मिलेच्छा एवं जहा पण्णवणापदे, जाव सेत्तं आरिया, सेत्तं गमवकंतिया सेत्तं मणुस्सा ॥सू० ४४॥ ___ छाया-कुत्र खलु भदन्त ! दाक्षिणात्यानां हयकर्ण मनुष्याणां हय कर्ण द्वीपो नाम द्वीपः प्रज्ञत: ? गौतम | एकोरुकद्वीपस्य उसरपौरस्त्याच चरमान्तात कवण समुद्रं चत्वारि योजनशतानि अवगाह्य अत्र खलु दक्षिणात्यानां हयकर्णमनुष्याणां हयकर्णद्वीपो नाम द्वीपः प्रज्ञप्ता, चत्वारि योजनशतानि आयामविष्कम्भेण द्वादश योजनशतानि पञ्चषष्ठानि किञ्चिद्विशेषोनानि परिक्षेपेण, स खलु एकया पदमव रवेदिकया, शेपं यथा एकोरुकाणाम् । कुत्र खल भदन्त ! दाक्षिणात्यानां गजकर्णमनुष्याणां पृच्छा, गौतम ! आभाषिक द्वीपस्य दक्षिणपौरस्त्यात चरमान्तात लवणसमुद्रं चत्वारि योजनशतानि, शेष यथा-हयफर्णानाम् । एवं गोकर्ण मनुव्याणां पृच्छा, वैषाणिक (वैशालिक) द्वीपस्य दक्षिणपाश्चात्यात् चरमान्तात लवणसमुद्र चत्वारि योजनशतानि शेष यथा हयकर्णानाम् । शकुळीकर्णानां पृच्छ', गौतम | नाङ्गोलिक द्वीपस्योत्तरपाश्चात्यात् चरमान्ताद् ळवणसमुद्रं चत्वारि योजनशतानि, शेष यथा ह्यकर्णानाम्। आदर्शमुखानां पृच्छा, हगणद्वीपग्योपरपोरस्त्यात् चरमान्तात् पञ्चयोजनशतानि अवगाह्यात्र खल दाक्षिणात्याना मादर्शमुखमनुष्याणा मादर्शमुग्व द्वीपो नाम द्वीपः प्रज्ञः, पञ्चयोजनशतानि बाया. मविष्कम्भेण, अश्वमुखादीनां पट्शतानि, अर्श्वकर्णादीनां सप्त उल्का मुखादीना
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy