SearchBrowseAboutContactDonate
Page Preview
Page 706
Loading...
Download File
Download File
Page Text
________________ जीवामिगमसूत्रे ક न्वात् 'लवण समुदं विन्नि जोयणसयाई' लवणसमुद्रं त्रीणि योजनशतानि अवगाह्यात्र खलु दाक्षिणात्यानां वैशालिकमनुष्याणां वैशालिक नामको द्वीपः प्रज्ञप्तः कथितः 'सेसं जहा एगोरुयाणं' शेषं यथा एक रुकद्वीप निवासिनां मनुष्याणां कथितं तदेतत्सर्वं निरवशेषमिह वक्तव्यमिति । 'कहिणं भंते !' कुत्र खल भदन्त ! ' दाहिणिल्लाणं गंगोलियमणुस्साणं पुच्छा' दाक्षिणात्यानां नाङ्गोलिकमनुष्याणां नाङ्गोलिको नाम द्वीपः प्रज्ञप्तः - कथित इति प्रश्न, 'भगवानाह - 'गोयमा' हे गौतम ! 'जबूद्दीवे दीवे' जम्बूद्वीपे द्वीपे 'मंदरस्स पव्वयस्स दाहिणेणं' मन्दरनामकस्य पर्वतस्य दक्षिणेन 'चुल्ल हिमवतस्स वासहरपव्वयस्स' चुल्लहिमवतो वर्षधरपर्वतस्य 'उत्तरपच्वत्थिमिल्लाओ चरिमंताओ' उत्तरपाचाच्यात् वायव्यकोणादित्यर्थः तिनि जोयणस्स से से जहा एगोरुवाणं 'हे गौतम' इस जंबूदीप नाम के वर्त्तमान सुमेरु पर्वत की दक्षिण दिशा की ओर रहे हुए क्षुद्र हिमवंत पर्वत के दक्षिण पश्चिम नैऋत कोण के चरमान्त से लवणसमुद्र में तीनसौ योजन जाने पर ठीक इसी स्थान पर दक्षिण दिशा के वैशालिक वैषाणिक मनुष्यों का वैशालिक (वैषाणिक) नामका द्वीप है। वाकी का इसके सम्बन्ध में शेष और सब कथन एकोरुक के प्रकरण जैसा ही है । 'कहि णं मंते' दाहिणिल्लाणं गंगोलियमणुस्साणं पुच्छा' हे भदन्त | दक्षिण दिशा के नांगोलिक मनुष्यों का नौगोलिक द्वीप कहां पर है। उत्तर में प्रभुश्री कहते हैं 'गोयमा' जंबूहीवे दीवे मंदरस् पव्यस्त दाहिणे चुल्ल हिमवतस्स वासहरपव्वपस्स उत्तर पच्चस्थिमिल्लाओ चरिमंताओ लक्षणसमुद्दे तिणि जोयणसयाई सेसं जहा पच्चत्थिमिल्लाओ चरिम ताओ लवणसमुदं तिन्निजोयण खयाई सेस जहा एगोरुय स्वाण' हे गौतम! या द्वीपमा सुभे३ पर्वतनी दक्षिण दिशा त२३ રહેલા ક્ષુદ્રહિમવ'ત પર્યંતના દક્ષિણ, પશ્ચિમ નૈઋત્ય ખૂણાના ચરમાન્તથી લવણુ સમુદ્રમાં ત્રણસેા ચેાજન જવાથી ખરેખર એજ સ્થાનપર દક્ષિણ દિશાના વૈષાણિક અનેં વૈશાલિક મનુષ્યેાના વૈષાણિક અને વૈશાલિક નામના દ્વીપા છે. એટલે કે વૈશાલિક મનુષ્યના વૈશાલિક દ્વીપ અને વૈષાણિક મનુષ્ચાનો વૈષાણિક દ્વીપ છે. આ સંબધમાં બાકીનું તમામ કથન એકરૂક દ્વીપના કથન પ્રમાણેનુંજ કહેલ છે. 'कहि णं भवे । दाहिणिल्लाण णंगोलियमणुस्साणं पुच्छा' हे भगवन् દક્ષિશુ દિશાના નામેાલિક મનુષ્યાને નાંગેાલિક દ્વીપ કયાં આવેલ છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી ગૌતમસ્વામીને કહે છે 'गोमा | जबूद्दीवे दीवे मंदस्स पव्त्रयस्थ उत्तरपच्चत्थिमिल्लाओ चरिम दाओ लवणसमुदं तिण्णि जोय सोइ सेस जहा एगोरुयमणुस्साणं' हे गौतम! उत्तर पश्चिम आ દ્વીપના મોંદર પર્વતની દક્ષિણ દિશામાં આવેલ ક્ષુદ્રહિમવંત પર્વતના વાયવ્ય
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy