SearchBrowseAboutContactDonate
Page Preview
Page 680
Loading...
Download File
Download File
Page Text
________________ जीवामिगम वा' गजितमिति वा. अभ्राभावे मेंघध्वनि:. विजुयाइ वा विधुदिति बा, अनभ्रा. विधुच्चमत्कृतिः, 'उक्कापायाइ बा' उल्कापात इति वा' उल्का-स्वर्गाच्च्यवमानस्य देवस्य यादृशो वर्णस्तत्तदशवर्णा, तस्यापातः पतनं आकाशे संमृछिताग्नि ज्वालानिपतनरूपः उक्तश्च-'दिविभुक्तशुभफलानां पततां रूपाणि यानि तान्युल्का' इति, 'दिसादाहाइ वा' विग्दाह इति वा, कस्यांश्चिदेवस्यां दिशि छिन्नमूलाग्निज्वालाकरालिताकाशप्रतिमासरूपः, दिग्दाहस्य फलं यथा ___ 'दाहोदिशां राजभपाय पीतो देशस्थ नाशाय हुताशवर्णः । __ यच्चारुणः स्यादपसव्वायुः, सस्यस्य नाशं स करोति दृष्टः' ।१॥ 'णिग्घायावा' निर्घात इति वा-निर्घातो विद्युत्मपतनध्वनिः, 'पंसु. विट्ठीइ वा पांशुवृष्टिरिति वा गगनतो धूलिवर्षणम्, 'जुगाइ वा' यूपक इति वा, यत्र संध्याप्रमा चन्द्रप्रभा च युगपद् भवतः स यूपक इति कथ्यते सन्ध्या प्रभाचन्द्रमभयोर्मिश्रत्वं यूपक इति । उक्तञ्च-'संझच्छेयाचरणो, उजूदगो मुक्कदिणदिन्न ।' सन्ध्याछेदावरणस्तु यूपः शुक्लदिनानि त्रीणि, इतिच्छाया । स च शुक्ल. पतिपदिषु त्रिषु दिनेषु भवति तत्र सन्ध्याविभागो न लक्षितुं शक्यते स इति । गर्जित-विना बादल के मेघ ध्वनि होना, विद्युत-विना यादल के बिजली का चमकना, उल्कापात-आकाश में संमूर्छिम अग्नि ज्वाला का गिरना, दिग्दाह-किसी एक दिशा में छिन्न स्कूल अग्नि ज्वाला का भयानक प्रतिभान होना, निर्यात-बिजली के पड़ने का कडाका, पांशु वृष्टि-आक्षाश से धूलि का गिरना, यूपक उसको कहते हैं, जिस दिन संध्या की प्रभा और चन्द्रमा की प्रभा एक साथ मिली हुई होती है जिससे संध्या का पता नहीं चलता है इसीलिये कहा 'संध्या प्रभा चन्द्र प्रभयोर्मित्वं यूपकेः' कहा भी है 'संझच्छेया चरणो' अर्थात् संध्या छेइ-संध्याके विभाग मे आवरण हो जावे-संध्या का पता नहीं चले वही यूपक वही बालचन्द्र का दिन है वह शुक्ल पक्ष की વિજળીનું ચમકવું. ઉલકાપાત આકાશમાં સંમૂર્ણિમ અગ્નિજવાલા પડવી, દિગ્દાહ કોઈ પણ એક દિશામાં છિન્નમૂળ અગ્નિવાલાને ભયંકર પ્રતિભાસ થ, નિર્ધાત વિજળી પડવાના કડાકા, પાંશુવૃષ્ટિ આકાશમાંથી ધૂળ પડવી, જે દિવસે સંધ્યાની પ્રભા અને ચંદ્રમાની પ્રભા એક સાથે મળી હોય તેને ચૂપક કહે છે કે જેથી સંધ્યા થયાનું જાણી શકાતું નથી. તેથી જ કહ્યું છે કે 'सध्या प्रभा चन्द्रप्रभयो मिश्रत्वं यूपक.' मी पय ४ ४ 'सझच्छेयावरणो०' અર્થાત્ સંધ્યાકેદ–સ ધ્યાના વિભાગમાં આવરણ આવી જાય, સંધ્યા જાણી ને શકાય, તેજ યુપક તેજ બાલ ચંદ્રને દિવસ, અને એજ શુકલ પક્ષને પડો વિગેરે ત્રણ દિવસમાં થાય છે. અર્થાત્ પ્રતિપદા વિગેરે ત્રણ દિવસમાં થાય
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy