SearchBrowseAboutContactDonate
Page Preview
Page 679
Loading...
Download File
Download File
Page Text
________________ असेयधोतिका टीका प्र.३ म.३ २.४१ ५. इन्द्रमहोत्सवादि वि. प्रश्नोत्तरा: ६५७ वृक्षाकारोऽभ्रपरिणामः, उक्तञ्च-'दधिसदृशाम्रो नीलो भानुच्छ दीखमध्यगोऽभ्रतरु इति । संझाइ वा' सन्ध्येति वा, अहोरात्रस्य यः सन्धिः सा सन्ध्या, उक्तञ्च'अर्धास्तमितानुदिताव, सूर्यादस्पष्टभं नमो यावत् । तावत्संध्याकालश्चिनरेतैः फलं चास्मिन् ॥१॥ किञ्च- अहोरात्रस्य यः सन्धिः, सा च संध्या प्रकीर्तिता । द्विनाडिका भवे साधु यावदाज्योति दर्शनम् । ॥१॥ सन्धिकाले रक्तनीलाद्यभ्र परिणतिरूपा, गंधवनगराइ वा गन्धर्वनगरमिति वा, गन्धर्वेनगरम्-देवभवन मासादोपशोभित नगराकारतया तयारिधनभः परिणतपुद्गलराशिरूपम् गज्जियाइ अभरूक्खाइ वा, संझाइ वा, गंशव्धनगराइ वा, गजिया वा, विज्जु. याइ वा उक्का पायाइ वा, दिसादाहाइ बा, णिग्धायाइ वा, पंसु वट्टी था, जुवगाइ वा हे भदन्त ! एकोहक द्वीप में शिखा वाले ग्रह का उदित होना, ग्रह दण्ड-अनिष्ट सूचक दण्डाकार ग्रह समुदाय, ग्रह मुसलमुशल के आकार का ग्रह समुदाय, ग्रह गर्जित-ग्रह संचार से होने वाली ध्वनि, ग्रह शुद्ध एक ग्रह के मध्य से दूसरे ग्रह का संचरण, अथवा दो ग्रहों का एक नक्षत्र पर दक्षिण अथवा उत्तर में समश्रेणि से आना ग्रहसंघाटक-दो ग्रहों का युग्मरूप से एक नक्षत्र रहना, ग्रहापसव-ग्रहों का वाम (बांया) भाग से दक्षिण भाग में चलना अर्थात् ग्रहों का व्यतिक्रमण-चक्र-होना, अनलारान्याकृति बाले मेघों का उत्पन्न होना, अभ्र वृक्ष के आकार का बादलों का परिणाम, सन्ध्या-राते नीले बादलों का परिणाम, गन्धर्धनगर-देव भवन प्रासाद से शोभित नगर के आकार से परिणत आकाश में मेघ पुद्गल राशि का होना अम्भरुक्खाइमा, सझाइवा, गधव्वनगराइवा, गज्जियाइवा, विज्जुयाइ वा उक्कापायाईना, दिसादाहाइ वा, णिग्घायाइ वा, पंसुविट्ठीइइा, जुवगाईवा' ભગવદ્ ૨ કેરૂક દ્વીપમાં શિખાવાળાગ્રહનુ ઉદય પામવું, ગ્રહદંડ-અનિષ્ટ સૂચક ડાકાર ગૃહસમુદાય, ગ્રહમુસલ-મુસલના આકારને ગ્રહ સમુદાય ગ્રહ ગજીત. -यहनासयारथी थापाजी पनि, (141) अहयुद्ध- अनी ममाथी બીજા ગ્રહનું સંચરણ, અથવા બે ગ્રહોનું એક નક્ષત્રપર દક્ષિણ અથવા ઉત્તરમાં સમશ્રેણથી આવવું. ગ્રહ સંધાટક બે ગ્રહનું યુમરૂપે એક નક્ષત્રમાં રહેવું. ગ્રહાપસવ ગ્રહોનું વામ ડાબી બાજુથી દક્ષિણ જમણી બાજુ ચાલવું. અર્થાત ગ્રહનું વ્યતિક્રમણ એટલે કે વક થવું. અશ્વસામાન્ય આકૃતિવાળા મેનું ઉત્પન્ન થવું. અમ્રવૃક્ષના આકારના વાદળાઓનું પરિણામ, સંધ્યા રાતા નીલા વાદળા એનું પરિણામ ગંધર્વનગર-દેવભવન પ્રાસાદથી શુભતા નગરના આકારથી પરિણત થયેલા આકાશમાં મેઘ પુદ્ગલ રાશિનું થયું વિદ્યુત વાદળો વિના जी० ८३
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy