SearchBrowseAboutContactDonate
Page Preview
Page 648
Loading...
Download File
Download File
Page Text
________________ जीवाभिगमन ६२६ भोजनास्वादाद पुष्पफलानामास्वाद इष्टतर एव यावद-प्रियतर एव कान्ततर एव मनोज्ञतर एव मनोऽमतर एव आस्वादः खल प्रज्ञप्तः कथित इति । 'ते णं भंते ! मणुया' ते खल भदन्त । एकोहरुद्वीपका मनुजाः 'तमाहारमाइरिचा' तमाहारमनन्तरवर्णित स्वरूपकमाहारमाहार्य-उपभुज्येत्यर्थः 'कहिवसहि उति' कुन-कस्मिन् स्थाने-गृहविशेषे वसति-चासं उपयन्ति उपगच्छन्ति शयनाद्यर्थमिति प्रश्नः भगवानाह-'गोयमा' इत्यादि । 'गोयमा' हे गौतम ! 'रुक्खगेहालयाणं ते-मणु पगणा पण्णत्ता समणाउसो' वृक्षगेहालयाः खल ते मणुजगणाः प्रज्ञप्ता:-कथिताः हे श्रमण ! आयुष्मन् ! वृक्षरूपाणि गृहाणि थालया, येषां ते तथा । अथै ते गेहाकारावृक्षाः किं स्वरूपाः इति पृच्छति-'ते भंते ।' इत्यादि, 'ते णं भंते ! रुक्खा कि संठिया पण्णत्ता' ते खल वृक्षाः यत्र ते वसतिमुपयन्ति ते कि संस्थिताः कीदृश संस्थानवातो भवन्तीति प्रश्नः, भग आसाएणं पण्णत्ते' वहां के फलों का आस्थाद इस चक्रवर्ती के भोजन से भी इष्टतर ही होता है यावत् मनोऽमतर ही होता है 'ते गं भंते ! मणुया तमाहारमाहारित्ता कहिं वसा उति' हे भदन्त ! वे एकोरुक द्वीप निवासी मनुष्य इस प्रकार का आहार करके कहाँ निवास करते हैं अर्थात शयन आदि के लिये ये किस गृह विशेष में जाते हैं ? इसके उत्तर में प्रभु श्री कहते हैं 'रुक्खगेहालया णं ते मणुषगणा पण्णता समणाउसो' हे श्रमण आयुष्मन् गौतम ! वे एकोक द्वीप निवासी मनुष्य गृहाकार परिणत वृक्ष ही के घर वाले होते हैं अर्थात् सोने आदि के लिये वृक्ष रूप गृहों पर जाते हैं क्योंकि इनके वृक्ष ही गृह रूप होते है 'ते णं भंते ! रुक्खा कि संठिया एण्णसा' हे भदन्त ! वे वृक्ष केसे थत नथी. भले 'तेसि णं पुफिफलाणं एचो इट्टतराए चेव जाव आसारणं पण्णत्ते' त्यांना सेन। स्वाई 21 शतना यत्तिन लेनथी ५५ ४८तर होय छे. यावत मनात होय छे. 'ते ण भते ! मणुया तमाहार माहरित्ता कहि वसहि उति' भगवन् ४३४ वापत મનુષ્ય આવા પ્રકારને આહાર કરીને કયાં નિવાસ કરે છે ? અર્થાત્ શયન વિગેરે માટે કયાગ્રહ વિશેષમાં જાય છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી કહે छे, 'रुक्रुखगेहालया णं ते मणुयगणा पण्णत्ता समणाउसो' श्रमाय मायुभन् તમ! એકરૂક દ્વીપમાં રહેવાવાળા તે મનુષ્ય ગૃહાકારથી પરિત વૃક્ષના જ ઘરે વાળા હોય છેઅર્થાત્ સુવા બેસવા વિગેરે માટે વૃક્ષ રૂપ ગૃહમાં तयछ तभाना गृह ३५ वृक्षा हाय छे. 'ते णं भ' ! रुक्खा कि सठिया पण्णत्ता भगवन् वृक्षावा अाय छ । या प्रश्नन। उत्तरमा प्रभुश्री ४३ छ ।
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy