SearchBrowseAboutContactDonate
Page Preview
Page 644
Loading...
Download File
Download File
Page Text
________________ ६२५ जीवामिगमले शर्करानाति: 'एउमुत्तराइ वा 'पद्मोत्तरेति वा कमलविशेष निष्पना शर्कराजातिः 'अकोसियाह वा' अकोशितेति वा, 'विजयाइ वा' विजयेति वा, 'महाविजयाइ वा' महाविजयेति बा, 'आयसाइ वा, आदर्शेति वा, 'उवमाइ वा' उपमेति वा 'अणोरमाइ बा' अनुपमेति वा, पते अकोशितादयो मधुरद्रव्य विशेषा कोकतोऽव. सेया इति । 'चाउरक्के-गोखीरे' चातुरक्ये गोक्षीरम् 'चउहाणपरिणए' चतु:स्थानारिणतम् तत्र-चातुरक्यमिति चतुर्वारपरिणतम्-तथाहि-पुण्डजातीयेशुचारिणी नामनातङ्कानां कृष्णानां गवां यत्क्षीरं तच्चतमृभ्यो यथोक्तगुणाभ्यो गाम्या पान दीयते, तासां ताशीनां चतहणां गवां यत्क्षीरं तत्तिसभ्यस्तादृशीभ्यो गोभ्यः पानं दीयते, तासां ताशीनां गवां यत्क्षीर तद् द्वाभ्यां गोभ्यां पानं दीयते, तयो योस्तादृश्योर्गवोर्थत्क्षीर तदेकस्यास्ताश्या गोः पानं दीयते, तस्या यत्क्षीरं तत् चातुरक्यं क्षीरं मोच्यते, एवं चतुः स्थानपरिणतं-पतुर्मिः स्थानः परिणाम प्राप्तम् पुनः कीदृशमित्याह-'गुडखेडमच्छंडिय उवणीए' गुडखण्ड मत्स्यण्डिकाभिरुपनीत मिलितम् ‘मंदग्गिढिए' मन्दाग्निकथितम्-मन्दाग्निना पाचित मित्यर्थः 'वष्णेणं विजयामहा विजया भादर्श-उपमा अनुपमा ये अकोशितादि मधुर द्रव्य विशेष है सो लोक से जान लेना चाहिये, इन सब का जैसा स्वाद होता है अथवा-'चाउरके गोखीरे चउहाण परिणए गुडखंडमच्छंडियउवणीए मंदग्गिकदिए चण्णेणं उक्वेए जाव फासेणं' अथवा-चतुःस्थान परिणतचार नापों के दूध को तीन गायों को पिलाना, तीन गायो के द्ध को दो गायों को पिलाना दो घायों के दूध को एक गायको पिलाना, दो गायों के दूध को एक गाय को पिलाना ऐले चतुः स्थान परिणत-हुए गो दूध को कि जिन्हमें गुड, खांड या मिलरी मेवा के साथ प्रमाण में मिलाई गई हो और फिर जो मंद मंद अग्नि पर पकाया गया हो ऐसा वह गोदुग्ध एक विशेष प्रकार के वर्ण से गन्ध से रस से स्पर्श से युक्त बन जाता કમલ વિશેષથી બનાવેલ સાકરનો સ્વાદ જે હોય છે, અંકેશિત વિજ્યા, અહાવિજ્યા, આદર્શ ઉપમાં અનુપમા આ અકેશિત વિગેરે મધુર દ્રવ્ય વિશેષ છે. તે લેકવ્યવહારથી સમજી લેવા જોઈએ આ બધાને જે સ્વાદ હોય છે, मथवा 'चउरक्के गोखीरे चउढाणपरिणए गुडख डमच्छडियउवणीए, मदगिकदिए वण्णेणं उबवेए जाव फासेणं' यतु:श्यान परित-यार गायोना धन त्रय ગાયને પીવરાવવું, ત્રણ ગાયનું દૂધ બે ગાયને પીવરાવવું અને બે ગાયનું દુધ એક ગાયને પીવડાવવું. આ પ્રમાણે ચાર સ્થાન પરિણત થયેલા ગાયના આવા દુધમાં જેમ ગોળ, ખાંડ, અથવા સાકર અને મેવાને પ્રમાણસર મેળવવામાં આવેલ હોય અને તે પછી ધીમા અગ્નિ પર પકાવવામાં આવેલ હોય, એવું તે
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy