SearchBrowseAboutContactDonate
Page Preview
Page 642
Loading...
Download File
Download File
Page Text
________________ ६० जीवामिगमन द्वीपे हिरण्यमिति वा, सुवर्णमिति वा कांस्यमिति वा दुष्यमिति वा मणिरिति वा मुक्तिकेति वा, विपुल धनकनकरत्नमणिमौक्तिकशब्दशिलामवालसन्त सारस्वापतेयमिति दा ? हना, अस्ति, नैव खलु तेषां मनुजानां तीतो ममः स्वभावः समुपपद्यते । अस्ति खलु भदन्त ! एकोस्कद्वीपे द्वीपे राजेति वा युवराज इति वा ईश्वर इति वा तलवर इति वा माडम्बिक इति वा कौटुम्बिक इति वा, इभ्य इति वा, श्रेष्ठीति वा सेनापविरिति वा सार्थवाह इति वा ? नायमर्थः समर्थ व्यपगतऋद्धि सत्काराः खलु ते मनुजगणाः प्रज्ञप्ताः श्रमणायुष्मन् ! अस्ति खल्लु भदन्त | एकोरुक द्वीपे २ दास इति वा प्रेष्य इति वा शिष्य इति वा भृतक इति वा, मागिक इति वा, कर्मकर पुरुप इति दा ? नायमर्थः समर्थः, व्यपगतामि योगिकाः खल ते मनुजगणाः प्रज्ञप्ताः श्रमणायुष्मन् ! अस्ति खलु भदन्त ! एको. रुक द्वीपे द्वीपे माता इति वा, पिता इति वा, भ्राता इति वा, भागिनीति वा, भार्येति वा पुत्र इति वा दुहितेति वा स्नुषेति वा ? हन्त अस्ति, नेव खलु तेषां खलु मनुजानां तीनं प्रेमवन्धनं समुपश्यते, प्रतनुप्रेमबन्धनाः खलु ते मनुज गणाः प्रज्ञप्ताः श्रमणायुष्मन् ! अस्ति खलु भदन्त ! एकोहक द्वीपे द्वीपे अरिरिति वा वैरिक ति वा घातक इति वा, वधक इति वा प्रत्पनीक इति वा प्रत्यमित्र इतिवा? नायमर्थः समर्थः व्यपगत वैरानुबन्धाः खल ते मनुजगणा: मप्ता: श्रमणायुष्मन् । अस्ति खल भदन्त ! एकोरुक द्वीपे२ मित्रमिति वा वयस्य इति वा घडिआ इति वा सखा इति वा सुहदिति वा महाभाग इति वा सांगतिक इति वा नायमर्थः समय: व्यपगत मेमाणस्ते मनुजगणा: प्रज्ञप्ताः श्रमणायुष्मन् ! अस्ति खलु भदन्त ! एको रुकद्वीपे द्वीपे आवाह इति वा विवाह इति वा यज्ञ इति वा श्राद्धमिति वा स्थाळी पाक इति वा चौलोपनयनमिति वा सीमन्तोन्नयन मिति वा मृत विण्डनिवेदनमिति वा? नायमर्थः समर्थः, व्यपगताबाइविवाह यज्ञ श्राद्ध स्थालीपाक चौलोपनयन -सीमन्तोन्नयनमृतपिण्ड निवेदनास्ते मनुज गणाः प्रज्ञप्ताश्रमणायुष्मन् ॥३८॥ टीका-तेणं मंते ! 'मणुया' इत्यादि, 'तेणं भंते ! मणुया किमाहारमाहारेति' ते खल एकोरुक द्वीपिका मजाः भदन्त ! किम्-कीदृशमाहार माह 'ते णं भंते ! भणुया किमाहार माहरेति' इत्यादि ।।सूत्र-३८॥ टीकार्थ-हे भदन्त ! एकोरुक मैप के मनुष्य कैसा आहार करते हैं ? इस प्रश्न के उत्तर में प्रशुश्री कहते हैं-'गोयमा ! पुढवि पुप्फ फला 'वे ण मते ! मणुया किमाहार माहरे ति' त्यहि ટીકાર્થ– હે ભગવન્ એકેરૂદ્વીપના મનુષ્યો કેવો આહાર કરે છે ? આ प्रश्न उत्तरमा प्रभुश्री ४७ छ 'गोयमा ! पुढवि पुष्फफलाहारा ते मणुयगणा
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy