SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ પરું जीवाभिगमसूत्र म्रक्षितमृगलोमहेम अदरुत्तरग सिन्धुऋषभ-तामिलवंग करिङ्ग नेलिन तन्तुमय भक्तिचित्रा वस्त्र विधि बडुपकाराभवेयुर्वर पतनोद्गताः वर्णराग कलितास्तथैव ते अनग्ना अपि द्रुमगणाः अनेकवहुविविध विस्रसापरिणतेन वस्त्रविधिनोपपेताः कुशविकुश विशुद्ध यावत्तिष्ठन्ति १०॥ सू० ३५॥ टीका-'एगोरुपदीवे' इत्यादि । 'एगोरुपदीवे तत्थ २ एकोरुकद्वीपे तत्र तत्र देशे 'वह वे चिचंगा णाम दुमगणा पन्नत्ता समणाउसो' वह्वोऽनेके चित्राङ्गा नाम द्रुमगणा:-कल्पवृक्षाः प्रज्ञप्ता:-कथिताः हे श्रमण आयुष्मन् ! चित्राणिनानाविधानि अङ्गानि वस्तुविभागरूपाणि तत्संपादकत्वाद् वृक्षा अपि चित्राङ्गाः कथयन्ते । 'जहा से पेच्छाघरे' यथा तत् प्रेक्षागृहम-नाटयशाला 'विचित्ते विचि. त्रम्-नानामकारक चित्रोपेतम् एव 'रम्मे' रम्पम्-द्रष्टणां मनस आल्हादजनकम्, पुनः कथं भूतं प्रेक्षागृहम् तत्राह-'वरकुसुमदाममालुज्जले' वरकुसुम छठे कल्प के वृक्ष का वर्णन 'एगोरुग दीवे तत्थ २ षहवे चित्तंगा णाम दुमगणा पण्णत्ता' इ. टीकार्थ-हे अषण आयुष्मन् ! उस एकोरुक नाम के द्वीप में जगह २'यहवे चित्तंगा नाम दुमणा पण्णत्ता' अनेक चित्राङ्ग नाम के कल्पवृक्ष कहे गये हैं। ये कल्पवृक्ष मांगल्य के कारण मृत अनेक प्रकार के चित्रों को प्रदान करते हैं इसलिये उनके प्रदाना होने के कारण उनका नाम भी चित्राङ्ग हो गया है वे कैसे हैं उनको वर्णन करते हैं-'जहा से पेच्छाघरे' जैसा कोई प्रसिद्ध प्रेक्षागृहनाट्यशाला हो विचित्ते' नाना प्रकार के चित्रों से युक्त होकर 'रम्मे' देखने वालों के मन को आहलाद देता है, और जिस प्रकार वह 'वर कुसुमदाम मालुज्जले' हवे छट्४। ४६५ वृक्षनु वन ४२वामां आवे छे 'एगोरुग दीवे तत्थ तत्थ बहवे चित्तंगा णाम दुमगणा पण्णचा' त्या. ટીકર્થ–હે શ્રમણ આયુશ્મન એ એકરૂક નામના દ્વીપમાં સ્થળે સ્થળે 'बहवे चित्तंगा नाम दुमगणा पण्णत्ता' Nिain नामना मने ४६५gal हेस છે. આ કલ્પવૃક્ષો માંગલ્યના કારણભૂત અનેક પ્રકારના ચિત્રો આશ્ચર્ય જનક વસ્તુ આપતા રહે છે. તેથી ચિત્ર આપનાર હોવાથી તેનું નામ પણ ચિત્રાંગ એ પ્રમાણે થયેલ છે. તે કેવા છે ? તે સંબંધમાં તે વૃક્ષોનું હવે વર્ણન કરपाभा मा छे. 'जहा से पेच्छाधरे' रेभ प्रसिद्ध प्रेक्षाय ना लाय, ''विचित्तेत भने ५४२ना चित्राथी युश्त ने 'रम्म भावना भनन त्य' HAadi surन ४२ छ, भनभ 'वरकुसुम दाम मालुज' ०४
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy