SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ प्रद्योतिका टीका प्र.३ उ. ३.२६ एकोरुकद्वीप स्थितद्रुमगणवर्णन ५४१ मानैः शोभमानं वनमाळकृत प्रमेव दीप्यमानम्, तथैव ते चित्राङ्गका अपि द्रुमगणाः अनेक बहुविविध वित्रसावरिणतेन माल्यविधिना उपपेताः कुशविकुश विशुद्ध यावतिष्ठन्ति ६ । एकोरुरुद्वीपे तत्र तत्र वहवचित्ररसा नाम दुवगणाः मज्ञप्ताः श्रमणा युष्मन् ! यथा तत् सुगंधवरकळमशालिविशिष्ट निरुन्द्दत दुग्धराद्धम्, शारदघृतगुडखण्डमधुमेलित मतिरसं परमान्नं भवेत् उत्तमवर्णगन्धवद् राज्ञो यथा वा चक्रवर्त्तिनो भवेत् निपुणैः सूपपुरुः सज्जितैः चटुफला सेकसिक्त इचौदनः कलमशाल निर्वर्त्तितो विपक्वः सवाष्पमृदु विशदसकल सिक्थः अनेक शालनकसंयुक्तः अथवा परिपूर्ण द्रव्योपस्कृतः वर्णगन्धरसस्पर्शयुक्त वळवीर्यपरिणाम इन्द्रियबलपुष्टिवर्द्धनः क्षुत्पिपासामथनः प्रधानक्वथित गुड खण्ड मत्स्यण्डिका घृतोपनीतः प्रमोदकः श्लक्ष्ण समितगर्भो भवेत् परमेष्टाङ्ग संयुक्त स्तथैव ते चित्ररसा अपि द्रुमगणा अनेक बहुविविध विश्वसापरिणतेन भोजनविधिनोपपेताः कुशविकुश विशुद्ध यावतिष्ठन्ति ७ । एकोरुकद्वीपे खलु तत्र तत्र बहवो मण्यङ्गानाम द्रुमगणाः प्रज्ञप्ताः श्रमणायुष्मन् ! यथा ते हारार्द्धहारवर्त्तनक मुकुट कुण्डल वामुत्त हेमजाल मणिजाल कनकजाळक - सूत्रोकाच्ययित कटक केकावलि कण्ठसूत्रमकरिकोरः स्कन्धग्रैवेयक श्रोणीसूत्रक चूडामणि कनकतिलकपुल्ल सिद्धार्थककर्णपालिशशि सूर्य ऋषभचक्रकतल भंग त्रुटितहस्त माळकर लक्षदी नारमालिका चन्द्रसूर्यमालिका हर्षक केयूरवळ्य प्रालम्बाङ्गुलीयककाञ्चीमेखळाकलापमतरकमातिहारिक पादोज्ज्वल घण्टिका किङ्किणीरत्नोरुजाकस्तिमित वरनूपुरचरणमळिका कनकनिकरमालिकाकाञ्चन मणिरत्नभक्तिचित्राभूषणविधि बहुप्रकारास्तथैव ते - यङ्गा अपि द्रुमगणाः अनेक बहुविविध विस्रसापरिणतेन भूषण - विधिनोपपेताः कुशविकुश विशुद्ध यावतिष्ठन्ति ८ । एकोरूद्वीपे तत्र तत्र बहवो गेहाकारानाम द्रुमगणाः प्रज्ञप्ताः श्रमणायुष्यन् ! यथा ते प्राकाराट्टालक चरिकद्वार गोपुरमासा दाकाशतलमण्डपे शाल- द्विशालक त्रिशालक चतुरस्र चतुःशाल गर्भगृहमोहनगृहचकभी गृह faraientosafaगृह वृत्तत्र चतुरस्रनन्दिकावर्त संस्थितायतपाण्डुरतलमुण्डनार्म्यम् अथवा खलु धवलहरादूर्द्ध मागध-विभ्रमरौला दुर्धशेल संस्थित कूटाकारस्थ सुविधि कोष्ठकाने कगृह-सरणलयनापण विडंक जाल चन्द्रनिव्यूहापवरक aire चन्द्रशालिकारूप विभक्ति कलिता भवन विधिवहुविकल्पाः तथैव ते गेहाकारा अपि द्रुमगणाः अनेक बहुविविवित्र सापरिणताः सुखारोहणेन सुखोत्तारेण सुखानिष्क्रमणः प्रवेशेन दर्दरसोपानपंक्तिकलितेन प्रतिरिक्तेक सुखविहारेण मनोऽनुकूलेन भवनविधिनोपेताः कुशविकुश विशुद्ध वृक्षमूला यावत्तिष्ठन्ति ९ । एक रुकद्वीपे तत्र तत्र वस्त्रोऽग्नानाम द्रुमगणाः प्रज्ञताः श्रमणायुष्मन् ! यथा ते अनेक आजिनकक्षौमकम्बलकूल कौशेयकालमृत पट्टचीनांशुकरणात वरवणिगयतु आगरण चित्रश्लक्ष्ण कल्याणक भृङ्गीनोलकज्जल - बहुवर्ण रक्तपीतशुक्ल
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy