SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ ५०८ जीवाभिगमसूत्र कीदृशः स बहुसमरमणीयो भूमिभागा ? इति तस्सादृश्ये दृष्टान्तानि मदर्शयति से जहाणामए' इत्यादि से जहाणामर' स यथानामकः 'आलिंग पुक्खरेह वा' आलिङ्ग पुष्कर इति बा, तत्र-आलिङ्गो मुरजो बाद्य विशेषः, तस्य पुष्करं चर्मपुटकं तद्वद अत्यन्तसमः पावत् नानाविधपञ्चवर्णैस्तुणमणि मिश्च उपशोभितः स भूमिभाग इति, अत्र यावच्छदादेवानि पदानि संग्राह्याणि-'मुइंग-पुक्खरेइ वा सरतलेइ वा करतलेइ वा चंदमंडलेइ वा सूरमंडलेइ वा आयंसमंडलेइ वा उरव्मचम्मेइ वा उसभवम्मेह वा वराहवम्मेइ वा सीहचम्मेइ वा बग्घचम्मेइ वा विगचम्मेइ वा दीवियचम्मेह वा अगसंकुकीलगसहस्सवितते आवड पञ्चावड सेणिपसेणि सोस्थिय सोवत्थिय-पूममाणवद्धमाणमच्छंडग मकरंडपजारमार फुल्लावळि पउ. मपत्त सागर-तरंगवासंतिलय पउमलयभत्तिचित्तेहिं सच्छाए सप्पभेहि सरिसरीएहि समरीइहिं सउज्जोएहि नाणाविह पंचवण्णेहिं तणेहि य मणिहि य उदसोहिए' एषां पदानामयमथे:-मृदङ्ग पुष्कर इतिवा, तत्र मृदङ्गो मदलो लोकपसिद्धस्तस्य पुष्करमिति वा एषु इति शब्दाः सर्वेऽपि वस्त्रोपमाभूत वस्तुपरिसमाप्तियोतकार, वा शब्दो समुच्चपार्थे । एवमग्रेऽपि विज्ञेयाः ! सरः पानीयेन परिपूर्ण भृतं तडागं, तस्य तलम्-जळोपरितनोमागः, सरस्तलम् । करतलं-मसिद्धम् । चन्द्रमण्डलम्, यद्यपि तत्वदृष्टया उत्तानीकृतकपिस्थाकार-पीठप्रसादापेक्षया वृत्ता-लेखमिति तद्वत्तो दृश्यमानो भागो न समतलस्तथापि प्रतिभालते समतल इति चन्द्रमण्डलो. पादानम् । सूर्यमण्डलम्, दृश्यमानमूर्यबिम्वम्, आदर्शमण्डलंदर्पणतलम् । अथ भूमि है वह भालिंग पुष्कर जैसी चिकनी और समतल वाली है आलिङ्ग नाम का वादिन उसका जो बढा हुआ चर्म पुट दमतल होता है वैसा है जैसा मृदङ्ग हा मुख चिकना और समलल वाला होता है अथवा पानी से भरे हुए तालाब का पानी के उपर का भाग जैसा समतल और चिकना होता है. कर हथेली का तलिया जैसा चिकना और सम होता है चन्द्र मण्डल सूर्य मण्डल जैसा होता है आदर्श मण्डल दर्पण जैसा चिकना और समतल वाला होता है-उरभ्रचर्म ऊरलिया ભૂમિ છે, તે આલિંગ પુષ્કરના જેવી ચીકણું અને સમતલવાળી છે. આલિંગ નામનું વાછત્ર હેય છે. તેને મલું ચામડું કેવું સરખું હોય છે, તેવી સમતલ સરખા તળીયાવાળી હોય છે. મૃદંગનું મુખ જેવું ચિકણું અને સમતલ હોય છે, તેવી સમતલ હોય છે. અથવા પાણીથી ભરેલા તળાવના પાણીને ઉપરને ભાગ જે સમતલ અને ચિકણે હોય છે, અથવા હાથના તળીયા જે ચિકણે અને સમ હોય છે. ચંદ્રમંડળ અને સૂર્યમંડળ જેવા હોય છે. આદર્શમંડલ અર્થાત્ દર્પણ જે ચિકણે અને સમતલ હોય છે. ઉદ્મચર્મ
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy