SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ जीवाभिगमसूत्र भूमीसु तीसाए अकम्मभूमीम छप्पन्नाए अंतरदीवेसु गम्भवतियमणुस्साणं चेत्र उच्चारेसु वा पासवणेसु वा खेलेसु वा सिंघाणेसु वा वंतेम पा पित्तेनु वा पूएसु वा सोणिएसु चा सुक्केसु वा सुक्कपोग्गलपरिसाडेसु वा विगयजीवकलेवरेसु वा थोपुरिससं नोएसु वा नगरनिद्धमणेसु वा सव्वेसु चेव असुइटाणेनु एत्थ णं समुच्छिपमणुस्सा संमुच्छंति अंगुलस्स असंखेज्जदमागमेताए ओगाहणाए, असन्नीमिच्छट्टिी अन्नाणी सव्वाहि पज्जत्तीहिं अपज्जत्तगा अंतोमुहुत्ताउया चेव कालं करेंति' इति । छाया-पञ्च वत्वारिंशति योजनशतसहस्रेषु अर्द्धतृतीयेषु द्वीपसमुद्रेषु पश्चदशसु कर्मभूमिषु त्रिंशति अकर्मभूमिषु षट् पञ्चाशति अन्तरद्वीपेषु गर्भव्युत्क्रान्तिकमनुष्याणामेव उच्चारेषु वा प्रस्रवणेषु वा खेलेषु सिद्धाणेषु वा वान्तेषु वा पित्तेषु वा पूयेषु वा शोणितेषु वा शुक्रेषु वा शुक्रपुद्गलपरिशाटेषु वा विगत जीव कलेवरेपु वा स्त्रीपुरुषसंयोगेषु वा नगरनिर्धपनेषु वा सर्वेषु चैत्र अशु चेस्थानेषु संमूच्छिममनुष्याः संमूर्छन्ति अगुलस्य असंख्येयभाग मात्रयाऽवगाहनया असंज्ञिनो मिथ्यादृष्टयः अज्ञानिनः सर्वाभि: पर्याप्तिभिरपर्याप्तका अन्तर्मुहूत्र्तायुष्का एव कालं कुर्वन्तीति । एषामर्थश्छायागम्यः । का आलापक इस प्रकार है-'पणयालीसाए' इत्यादि । सूत्रपाठ का अर्थ यहां कहा जाता है-वे समूच्छिम मनुष्य मनुष्य क्षेत्र के बीच में पैंता. लीस लाख योजन विस्तार वाले अढाई द्वीप समुद्रों में पन्द्रह कर्म भूमियों में तीस अर्म भूमियों में, छप्पन अन्तर द्वीणे में रहने वाले गर्भज मनुष्यों के ही उच्चार प्रस्रवण खेलसिंघाण धान्त-(वमन) पित्त पूय-(पीप) शोणित शुक्र तथा शुक्र पुद्गलों के परिशाट-सड.न-में मृतकलेवरों में स्त्री पुरुष के संयोग में तथा नगर के नाले (गटर) में इन सब अशुचिस्थानों में यहां पर अंगुल के असंख्यात वें भाग मात्र अवगाहना से संमूच्छिम मनुष्य संमूञ्छित (उत्पन्न) होते हैं। वे भावर प्रज्ञापना सूत्रन या५४ मा प्रमाणे छे. 'पणयालीसाए' या. સૂત્રપાઠને અર્થ અહિયાં કહેવામાં આવે છે. તે સંમૂરિ મ મનુષ્ય મનુષ્ય ક્ષેત્રની મધ્યમાં ૪૫ પિસ્તાળીસ લાખ એજનવાળા અઢાઈ દ્વીપ સમુદ્રમાં પંદરકર્મભૂમિમાં, ત્રીસ અકર્મભૂમિમાં છપ્પન અંતર દ્વીપમાં રહેવાવાળા ગર્ભજ મનુષ્યના જ ઉચ્ચાર. પ્રસ્ત્રવણ, ખેલ સિંઘાણ વાન્ત (વમન-ઉલટી પિત્ત પૂય (પરૂ) શેણિત, (લેહી) શુક-વીર્ય તથા શુકપુદ્ગલેના પરિશાટ સડેલામાં મરેલા કલેવરે કહેતાં શરીરમાં, સ્ત્રી પુરૂષના સંગમાં તથા નગરના નાળા (ગટર)માં આ બધા અશુચિસ્થાનમાં આગળના અસખ્યાતમા ભાગ માત્ર અવગાહનાથી સંમૂર્ણિત (ઉત્પન્ન) થાય છે તેઓ અસંજ્ઞી. મિથ્યાદષ્ટિ, અજ્ઞાની,
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy