SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ ४७४ जीवामिगम र भंते ! अणगारे लमोहया समोहएणं अप्पाणणं विसुद्धलेस्सं देवं देवि अणगारं जाणइ पालइ ? नो इणट्टे समटे । विसुद्धलेस्सेणं अंते ! अणगारे अलमोहएणं अप्पाणणं अविसुद्धलेस्सं देवं देविं अणगारं जाणइ पालइ ?हता जाणइ पासइ, जहा अविसुद्धलेस्से. णं आलावणा एवं विसुद्धलेस्रोण वि छ आलावगा भाणियवा। जाव विसुद्धलेस्लेणं भंते ! अणगारे समोहएणं विसुद्धलेस्सं देवं देदि अणगारं जाणइ पालइ ? हंता जाणइ पासइ ॥सू० ३१॥ ___छाया-अविशुद्धलेश्यः खल भदन्त ! अनगारोऽसयबहते नाऽऽत्मना अवि. शुद्धलेश्यं देवं देवीमनगारं जानाति पश्यति ? गौतम ! नायनर्थः समर्थः अविशुद्वलेश्यः खलु भदन्त ! अनगारः असमबहतेन आत्मना विशुद्धलेश्यं देवं देवीमनगारं जानाति पश्यति ? गौतम ! नायमर्थः समर्थः । पविशुद्धलेश्योऽनगारः समवह तेन आत्मना अविशुद्धळेश्यं देवं देवीमनगारं जानाति पश्यति ? गौतम! नायमर्थः समर्थः, अविशुद्धछेश्यः खलु भदन्त ! अनगारः समवहतेन आत्मना विशुद्धलेश्य देवं देवीपनगार जानाति पश्यति । नायमर्थः समर्थः । यविशुद्धलेश्या - खलु भदन्त ! अनगारः समवहता ममबहतेन आत्मना अविशुद्धलेश्यं देवं देवीमनगार जानाति पश्यति ? नायमर्थः समर्थः । अविशुद्धलेश्यः खलु भदन्त ! अनगारः समवहना समवह सेन आत्मना विशुद्धले श्यं देवं देवीमनगार जानाति पश्यति ? नायमर्थः समर्थः । विशुद्धलेश्यः खलु गदन्त ! अनगारः असमवह तेनाश्मना अविशुद्धलेश्यं देवं देवीमनगारंजानाति पश्यति ? हन्त जानाति पश्यति, यथा-अविशुद्धळेश्येन आलापकाः, एवं विशुद्धलेश्येनापि पडालायकाः भणितव्या यावद विशुद्धलेश्यः खन्नु भदन्त । अनगारः समबहता समवहतेन आत्मना विशुद्धलेश्य देवं देवीमनगार जानाति पश्यति ? न जानाति पश्यति सू. ३१॥ ___ इस से पूर्व पृथिव्यादि चौवीस दण्डश के जचों के स्थित्यादि भाव कहे गये है पूर्वोक्त स्थित्यादि भादों का जानकार अनगार ही हो सकता है इसलिये अब विशुद्ध विशुद्ध लेश्या वाले अनार के विषय में कहते हैं આની પહેલા પૃથિવી વિગેરે ચોવીસ દંડકના જીવોની સ્થિતિ વિગેરે ભા કહેવામાં આવ્યા છે. તે પૂર્વોક્ત રિયાદિ ભાવેને જણવાવાળા અણગારજ હોય છે. તેથી હવે અવિશુદ્ધ વિશુદ્ધ લેશ્યા વાળા અણુગારના સંબંધમાં કથન કરવામાં આવે છે,
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy