SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ प्रमैयद्योसिका टीका म.उ.३ सु.३१ गविशुद्ध-विशुद्धलेश्यानगारनि० ४७३ पदे विशेषाधिका भवन्ति, शतपृथक्त्वस्य सामान्यतया कथनेऽपि जघयपदोक्त शतपृथक्त्वापेक्षया उस्कृष्टपदोक्तशत पृथक्त्वस्य विशेषाधिक त्वादिति ॥१० ३० । पूर्व पृथिव्यादि चतुर्विंशतिदण्डकजीवानां स्थित्यादि भावाः प्रदर्शिताः, साम्पतं पूर्वोक्त भाववेत्ताऽनगार एव भवतीति अविशुद्धलेश्य विशुद्धटेश्यानगार वक्तव्यतामाह- ‘अविसुद्धलेस्सेणं भंते' इत्यादि, मूलम्-अविसुद्धलस्सेणं भंते ! अणगारे असंमोहएणं अप्पाणेणं अविसुद्धलेस्सं देवं देविं अणगारं जाणइ पासइ ? गोयमा! नो इणट्रे सम । अविसुद्धलेस्लेणं भंते ! अणगारे असमोहएणं अप्पाणेणं बिसुद्धलेस्सं देवं देविं अणगारे जाणइ पासइ ? गोयमा ! नो इणट्रे समटे । अविसुद्धलेस्ले अणगारे समोहएणं अप्पाणेणं अविसुद्धलेस्सं देवं देवि अणगारं जाणइ पासइ ? गोयमा! नो इगट्टे समटे। अविसुद्धलेस्सेणं भंते ! अणगारे समोहएणं अप्पाणेगं विसुद्धलेस्सं देवं देविं अणगारं जाणइ पासइ ? नो इणटे समटे । अविसुद्धलेस्सेणं भंते ! अणगारे समोहया समोहएणं अप्पाणेणं अविसुद्धलेस्सं देवं देविं अणगारं जाणइ पामइ ? नो इणटे समझे। अविसुद्धलेणं विसेमाहिया' जघन्य पद में वे जितने उत्पन्न हुए है उनकी अपेक्षा वे उस्कृष्ट पद में विशेषाधिक तान्न होते हैं क्योंकि मामान्य तया शत पृथक्त्व पद के कहने पर भी जघन्य पद के शत पृथक्त्व की अपेक्षा उत्कृष्ट पद का शत पृत्व विशेषाधिक होता है।मू० ३०॥ ત્રસકાયિક છે જઘન્ય પદમાં અને ઉત્કૃષ્ટ પદમાં એટલા વધ રે હોય છે કે જે તેઓને એક એક સમયમાં એક એક પણાથી બહાર કહાડવામાં આવે તે પૂરે પૂરા બહાર કહાડવામાં સાગરેપમ શત પૃથકવ અર્થાત્ એક સો સાગરેપમથી ૯ઈને નવ સ સ ગરેપમ સુધ ને કાળ પુરો થઈ જાય 'जहन्नपया उक्को सपए बिसेसाडिया' धन्य मां ते 2247 पन्न थया छे, તેઓની અપેક્ષાએ તેઓ ઉત્કૃષ્ટપદમાં વિશેષાધિક ઉત્પન્ન થાય છે કેમકે સામાન્ય તથા શતપૃથફત્વ પદને કહેવા છતાં પણ જઘન્ય પદના તપૃ કુવની અપેક્ષાએ ઉત્કૃષ્ટ પદનું શત પૃથકૃત્વ વિશેષાધિક હોય છે. એ સૂ ૩૦ को ६०
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy