SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ जीवामिगम उन्कृष्टादिरूपया दिव्यया देवगत्या व्यतिव्रजेत् स्वस्तिकाचिः कामामिधानानां त्रिविधान विमानानां मध्ये किश्चिविणानं व्यतिबजेदपि किन्तु विजयादीनि विवक्षितो देवः कदापि नो परिव्रजे, विजयादि विमानानि उल्लङ्घयितुं कोऽपि देवो न सक्यो भवितुर्ह गीति भावः। 'ए महालयाणं दिमाणा एन्नत्ता' एता. वन्महान्ति तानि विमानानि प्रज्ञमानि 'सममाउलो' हे श्रमण ! हे आयुष्मन्निति । अत्रविषये चतस्त्रः संग्रहमाथाः सन्ति, तथाहि-- 'जावई उदेह सूरो, जारइ सो अत्यमेइ अवरेणं । तियपणसत्तनवगुणं, कापतेय पत्तेयं ॥१॥ सीयालीससहस्सा, दोयसया जोयणाण तेवट्ठा। इगवीस सही भागा ककडमाइस्मि पेच्छनरा ॥२॥ एयं दुगुणं काउं', गुणिज्जइ तिपणसत्तमाईहिं।। आगयफलं च ज त, कमपरिमाणं वियागाहि ॥३॥ चत्तारि वि सम्मेडि, चंडाईगईहिं जंति छम्मास । तहवि य न जति पारं केरिंचि सुरा विमाणाणं ॥४॥ यावति दूरे क्षेत्रे सूर्य उदेति यावति च दूरे क्षेत्रे स सूर्योऽपरदिशि पश्चिमायामस्तमेति, तावत्परिमि क्षेत्र प्रत्येकं प्रत्येकम् 'तियप गसत्तनवगुणं' त्रि-पञ्चपरिभ्रमण की शक्ति बाला देव अपनी उत्कृष्टादि गति से चलता हुभा स्वस्तिक अर्चि काम इन तीन प्रकार के विमानों में से किसी एक का लंघन कर भी पता है किन्तु पिजयादि विमानों में से किसी एक विमान का भी उल्लंघन करने में समर्थन नहीं हो सकता है, यही यहाँ विशेषताहै । 'ए महालया णं विसाणा पन्नत्ता' ऐली विशालता वाले वे विजयादिक विमान कहे गये है 'समणा उलो' हे अमग आयुष्मन् । यहां विमानों के प्रमाण के विषय में चार संग्रह गाधाए हैं वे इस प्रकार 'जावइ उदेह सूरो' इत्यादि १-४॥ તાત્પર્ય એ છે કે પૂર્વોક્ત પરિભ્રમણની શક્તિ વાળો દેવ પિતાની ઉત્કૃષ્ટ વિગેરે ગતિથી ચાલીને સ્વસ્તિક. અર્ચાિ અને કામ આ ત્રણ પ્રકારને વિમાન પૈકી કોઈ એક દ વિમાનનું ઉલઘન કરી પણ શકે છે, પરંતુ વિજય વિગેરે વિમાને પિડી કેાઈ એકાદ વિમાનનું ઉલ્લંઘન કરવાને સમર્થ थता नथी और महियां विशेष पाछे 'ए महालया गं दिमागा पंन्नत्ता' આવા પ્રકારની વિશાળતાવાળા એ વિજય વિગેરે વિમાને કહ્યા છે. 'समणाउसो' 3 श्रम आयु भन् ! महियां विमानाना प्रभाना समयमा न्या२ ड गाथामे ही छे, ते 241 प्रमानी छ. 'जावइ उदेइ सूरो' त्या
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy