SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ - - जीवामिगमसूत्रे पाडले वर्तमानः सूर्यो यापति क्षेत्रे उदेति यावति च क्षेत्रेऽस्तमुपयातीति, उदयक्षेत्रमस्तक्षेत्रं चाधिकृत्य यावत्परिमितं क्षेत्र भवति एतावत्प्रमाणं क्षेत्र मेकस्यावफाशान्तरस्य जायते प्रत्येक मेतावत्प्रमाणमधिकृत्य त्रीणि अवकाशान्तराणि सन्ति अत उदयक्षेत्रमस्तमितक्षेत्र चाधिकृतं क्षेत्रद्वयं प्रत्येकमवकाशान्तराणां त्रिकत्वेन त्रिगुणं कर्तव्यमिति भावः । ततः फिमित्याह-'अस्थेगडयस्स देवस्स एगे दिक्कमे सिया' अरत्येककस्य देवस्यको विक्रमः-'क्रमुपदविक्षेपे' इतिधातो: क्रमणं क्रमः, विशेषेण क्रमः विक्रमा-परिभ्रमणाचक्रं त्रिगुणीकृत सूर्योदयास्तमित क्षेत्रप्रमाणमार्गपरिभ्रमणरूपः स्यात् अस्त्येतद् बुद्धया परिभावनीयमेतद्-यथकस्य विवक्षितस्य देवस्यक: पूर्वोक्तप्रकारको विक्रमो भवेत् । तत्र जम्बूद्वीपे सर्वोत्कृप्टे दिवसे एतावत परिमिते क्षेत्रे सूर्य उदेति, तथाहि-सप्टचत्वारिंशत्सहस्राणि द्वेशते त्रिपष्टयधिक योजनाना मेवस्य च योजनस्य एकविंशतिः पष्टिभागाः (४७२६३-२४) तदुक्तम्-- 'सीयालीससहस्सा दोणिसया जोयणाण तेवट्ठी । इगवीसहि भागा कक्कडमासंमि पेच्छनरा ॥१॥ सप्तचत्वारिंशत्सहस्राणि द्वेशते योजनानि निषष्टिः। एकविंशतिः पष्टिभागाः कर्कटमासे प्रेक्षन्ते नराः॥१॥ इतिच्छाया । सर्वोत्कृष्ट दिन में बसंक्रान्ति के प्रथम दिन में संतालीस हजार दो सौ तेसठ योजन और एक योजन के इक्कीस सातिया भाग (४७२६३. ३.) योजन दूर से सूर्य दिखता है जैसे कहा है ___ 'सीयोलीससहस्सा दोष्णिलया जोयणाण तेक्ट्ठी' इगवीस सहिमागा सकडमासूमि पेच्छनरा ॥१॥ अय संतालीस हजार दो सौ तेंप्तठ योजन और एक योजन और एक योजन के इक्कीस साठिया भाग (४७२६३१२) इतने योजन परिमित क्षेत्र को सूर्य के उदय क्षेत्र और अस्त क्षेत्र ऐसा दो क्षेत्र होने से दना માં અર્થાત્ કર્કસંક્રાન્તિના પહેલા દિવસે ૪૭૨૬૩૨ સુડતાલીસ હજાર બસ ત્રેસઠ જન અને એક જનના એક વીસ સાતિયા ભાગ યોજન દૂરથી સૂર્ય દેખાય છે. જેમ કહ્યું છે કે – 'सीयालीमसहस्सा दाण्णिसया जोयणाण तेवट्रि' 'गवीमा सट्टिभागा कक्कडमासंमि पेच्छनरा ॥१॥ સુડતાલીસ હજાર બસે ત્રેસઠ યોજન અને એક યોજન તથા એક યોજન એક વીસ સહિયા ભાગ ૪૭૨૬૩૨૩ આટલા યોજનના ક્ષેત્રને સૂર્યનું
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy