SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ प्रमैयद्योतिका टीका प्र.३ उ.३ सू.२७ गम्धाङ्गस्वरूपनिरूपणम् ધર पज्ञप्तानीति । 'कइ णं भंते ! हरियकाया' कति खलु भदन्त ! हरितकाया भज्ञप्ता:-कथिताः, तथा-'हरिथकायसया पन्नत्ता' कति हरितकायशतानि प्रज्ञप्तानि-कथितानीति प्रश्न:, भगवानाह-'गोषमा' हे गौतम ! 'तओ हरियकाया' त्रयो हरितकाया:, जलजा स्थलजाः उभयजाश्च, एकैक स्मिन् शतमवान्तरभेदा भवन्तीति तो हरियकायसया पन्नत्ता' त्रीणि हरितकायशतानि अवान्तरभेदैः प्रज्ञप्तानि कथितानीति । 'फलसहस्सं च विट बद्धाणं' फलसहस्रं च वृन्तबद्धा. नाम् वृन्ताकप्रभृतीनां फलसहस्रं भवन्तीति । 'फलसहस्रं च नालबद्धाणं' फल. सहस्रं च नालबद्धानाम् नालं-कन्दोपरिवावयव विशेषः, तत्र बद्धानि-संलग्नानि नालवद्धानि तादृशानि फलानि तेषाम् 'ते सव्वे हरियकायमेव समोयाति' ते सर्वेऽपि भेदाः तदन्येऽपि तथाविधाः हरितकायमेव समवतरन्ति हरितकाये भेद और अवान्तर जाति की अपेक्षा से कहे गये हैं। 'कह णं भंते ! हरियकाया प०' हे भदन्त ! हरित काय कितने एकहे गये हैं। उत्तर में प्रभुश्री कहते हैं-'गोयमा ! तओ हरियकाया' हे गौतम! हरितकाय तीन कहे भाये है -जसे-जलज, स्थलज और उभयज तथा-'तो हरिः .कायलया पण्णसा' हरितकायशत अवान्तर भेदों की अपेक्षा से तीन कहे गये हैं अर्थात एक एक हरितकाय के सौ सौ और अवान्तर भेद कहे गये हैं इस तरह हरिनकाय के तीन सौ भेद हो जाते हैं। फलसहस्मं पिंटषद्धा गं' वृन्ताक आदि जो फल हैं वे सहस्त्र-एक हजार प्रकार के कहे गये है 'फल सहस्सं च नालबद्धा णं' इसी तरह जो नालपर फलवे भी एक हजार प्रकार के कहे गये है। 'ते सम्वे हरिकायमेव समोयरंति' ये सच भेद तथा इसी प्रकार के जो और भी हरि तीन हथा वामां माव्या . 'फइ णं भते ! हरियकाया पण्णत्ता' 8 ભગવન હસ્તિકાયશત કેટલા કહ્યાં છે? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી ગૌતમસ્વામીને छ 'गोयमा ! तमो हरियकाया पण्णत्ता' गौतम ! Rina tan छ. म रस, २५४४, भने लय तथा 'तओ हरियकायसया पण्णता' હરિતકાયશત અવાન્તર ભેદને લઈને ત્રણ કહેવામાં આવ્યા છે. અર્થાત એક એક હરિતકાયના સે સે અવન્તર ભેદો કહેવામાં આવ્યા છે. આ રીતે હરિ तयन से ले २६ तय छे. 'फलसहस्सं विटवद्धाणं' 18 विगैरे । छे, ते थे. १२५४।२। पाभा मापे छे. 'फलसहस्सच नालबद्घाणं' આ પ્રમાણે જે નાલ બદ્ધ ફળ છે, તે પણ એક હજાર પ્રકારના કહેવામાં मा०या छे. 'ते सव्वे हरिकाय मेव समोयरंति' मा मा हो भने माना જેવાજે હરિતકાયના બીજા ભેદ છે, તે બધાજ હરિતકામાં ગણવામાં આવેલા
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy