SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र.३ उ.३६.२७ गन्धासस्वरूपनिरूपणम् ४२६ समणुगाहिजमाणा, एवं समणुपेहिज्जमाणा समणुपेहिज्जमाणा, एवं समणुचिंतिज्जमाणा समणुचिंतिज्जमाणा, एएसु चेव दोसु काएसु समोयरंति तं जहा-तसकाए चेव थावरकाए चेव, एवमेव सपुत्वावरेणं आजीवदिलुतेणं चउरासीति जातिकुल कोडी जोणीपमुहसयसहस्सा भवंतीति मक्खाया ॥सू० २७॥ छाया-कति खलु भदन्त ! गन्धाः प्रज्ञप्ताः ? कति खलु भदन्त ! गन्ध शतानि प्रजातानि ? गौतम! सप्तगन्धाः प्रज्ञप्ताः सप्तगन्धशतानि प्राप्तानि । कति खल्लु भदन्त ! पुष्यजाति कुलकोटियोनि घमुखशतसहस्राणि प्रज्ञप्तानि ? गौतम ! षोडश पुष्यजातिकुलकोटियोनि प्रमुखशतसहस्त्राणि प्रज्ञप्तानि, तद्यथा-चत्वारि जळचराणां चत्वारि स्थळचराणाम्, चत्वारि महावृक्षाणाम् चत्वारि महागुल्मिकानाम् । कति खलु भदन्त ! वल्लयः कति वल्लीशतानि प्रज्ञप्तानि ? गौतम ! चतस्रो वल्लया, चत्वारि वल्लीशतानि मज्ञप्तानि । कति खलु भदन्त ! लता: कतिलताशतानि प्राप्तानि ? गौतम ! अौ लता, अष्टौ लताशतानि प्राप्तानि । कति खलु भदन्त ! हरितकाया, हरितकायशतानि प्रज्ञप्तानि ? गौतम ! त्रयो हरितकायाः त्रीणि हरितकायशतानि प्रज्ञप्तानि, फलसहस्रंच बृन्तबद्धानां फलसहस्रं च नालबद्धानाम् ते सर्वेऽपि हरितकायमेव समबतरन्ति ते एवं समनुगम्यमानाः समनुगम्यमानाः, एवं समनुग्राह्यमाणाः समनुग्राह्यमाणा एवं समनुप्रेक्ष्यमाणा: समनुप्रेक्ष्यमाणाः, एवं समनुचिन्त्यमानाः समनुचिन्त्यमानाः, एतयोरेव द्वयोः काययोः समवतरन्ति, तद्यथा-त्रसकाये एव, स्थावरकाये एव, एवमेव सपूर्वापरेण अजीबदृष्टान्तेन चतुरशीति जातिकुलकोटियोनि प्रमुखशत. सहस्त्राणि भवन्तीत्याख्यातानि ॥ सू० २७॥ टीका-'करणं भंते ! गंधा पन्नता' कति खलु मदन्त ! गन्धाः-गधा. मानि महप्ता:-कथिताः, यद्यपि गन्धा इत्ये मुलेपाठस्तथापि गन्धा इत्यत्र योनि जातीय ये जाति कुल कोटियां है खोइन से भिन्न जाति पालों के अभिधान के प्रसङ्ग को लेकर अब सूत्रकार भिन्न जातीय होने से गन्धागों की प्ररूपणा करते हैं___ 'करणं भंते ! गंधा पन्नत्ता'-इत्यादि। टीकार्थ-यहां श्रीगौतम ने प्रभुश्री से ऐसा पूछा है-'कह गंभंते ! गंधा ચેની જાતીય આ જાતીકુલ કોટિ કહી છે. તેનાથી જુદી જાતવાળા અભિયાનના પ્રસંગને લઈને હવે સૂત્રકાર ભિન્ન જાતિવાળા હોવાથી ગંધાની ५३५। ७रे छे. 'कहणं भते ! गंधा पण्णत्ता' छत्यादि
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy