SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ ३५२ जीवाभिगमसूत्रे यदुक्तम् - प्राणाः द्वित्रिचतुः प्रोक्ताः भूताच तरत्रः स्मृताः । जीवाः पञ्चन्द्रिया ज्ञेयाः शेषाः सच्वा उदीरिताः ॥ १ ॥ ते माणादयः 'पुढवीकाइयत्ताए' पृथिवीकारिकतया 'जाव वणस्स इकाइयचाए' यावत् - अपकायिकतया तेजस्काविकतया वायुकायिकतया वनस्पतिकायिकया 'रइयचाए' नैरयिकतया 'उत्रवन पुत्रा' उत्पन्न पूर्वाः पूर्वमुत्पन्ना ए प्राणादयः पृथिव्यादिता नैरयिकल्या का ? इति प्रश्नः भगवानाह - 'हवा' इत्यादि, 'हंता गोया !' इन्त, गौतम ! 'अपई अदुवा अणदत्तो' असकृत्अनेकवारम् अथवा अनन्तकृत्योऽनन्तान् वारान् पृथिव्यादि कायिकतया नैरयिक तया च सर्वे प्राणादयः समुत्पन्न पूर्वाः संसारस्यानादित्वात् । ' एवं जात्र अहे सत्तमाए' एवं यावदधः सप्तम्याम् शर्कराप्रभाव आरभ्य सप्तम नरक पृथिवी सत्व 'प्राणा द्वित्रिचतुःप्रोक्ता भूताश्चनरवः स्मृता जीवा पञ्चेन्द्रि याज्ञेपा शेषाः सत्वा उदीरताः 'पुढविधा इयत्ताए जाव वणरसइकाइयन्ताए नेरइय'प्ताए उपवन्न पुग्चा' पृथिवी कायिक रूप से, यावत् अच्काधिक रूप से, तेज कायिक रूप से, वायुकायिक रूप से और वनस्पतिकायिक रूप से तथा "नरयिक रूप से पहिले उत्पन्न हो चुके है ? इसके उत्तर में प्रभुः कहते हैं'हंता गोयमा ! अलई अदुवा अनंतखुत्तो' हां गौतम | ये सब प्राणादिक जीवा अनेक वार अथवा अनन्त वार पृथिवीकाधिक आदि रूप से पहिले रत्नप्रभा पृथिवी के प्रत्येक नरकावास में उत्पन्न हो चुके हैं। क्यों कि संसार अनादि रूप है 'एवं जाव भई सत्तमाए' इसी तरह से शक् प्रभा से लेकर अधः सप्तमी तमस्तसा पृथिवी तक के नरकों के नरका घासों में समस्त प्राणी आदि पृथिवी कायिक आदि रूप से एवं नैरयिक रूप प्रायिष्ठ सत्वे। ‘प्राणा द्वित्रिचतुः प्रोका भूताश्च तरच स्मृत्ताः, जीवा पच्चेन्द्रिया ज्ञेया, शेषाः स्वत्वा उदीरिताः, 'पुढविक्का इयत्ताए जाव वणस्सइ काइयत्ताए नेरइयताए उववन्न पुव्वा' पृथ्वी४।यि पदाथी, यावत् सायि यात्राथी, वायुठायिष्ठ પણાથી, અને વનસ્પતિ કાયિકપણાથી, તથા નૈરયિક પણાથી, પહેલાં ઉત્પન્ન થઈ ચૂકયાં છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી ગૌતમસ્વામીને કહે છે કે ‘તાगोमया ! असई अदुवा अण तखुत्तो' हा गौतम ! भा સઘળા પ્રાણ વિગેરે જીવા અનેકવાર અથવા અન તવાર પૃથ્વીકાયિક વિગેરે પણાથી પહેલાં રત્ન પ્રભા પૃથ્વીના દરેક નરકાવાસેમાં ઉત્પન્ન થઇ ચૂકયા છે કેમકે સ`સાર અનાદિ ३५ छे. एव ं जाव अहे स्वत्तमार' प्रभावे शरायला पृथ्वीथी बहने અધઃસપ્તમી તમસ્તમા પૃથ્વી સુધીના નરડાના નરકાવાસેામાં સઘળા પ્રાણી વિગેરે
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy