SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ जीवाभिगमसूत्रे अत्र गाथोक्त सहस्रयोजनसंख्या लक्षयोजनोपरि विज्ञेया । नारक पृथिवीनामायामविष्कम्भप्रमाणं रत्नप्रभा पृथिवीत आरभ्याग्रे - ग्रे प्रत्येक पृथिव्याः प्रमाणमेकैकरज्जु रूपमधिकमधिकं भवति यावद् अधः सप्तमी यथा प्रथमा रत्नप्रभा पृथिवी आयामविष्कम्भाभ्यामेक रम्जुप्रमाणा, द्वितीया द्विरज्जुपमाणा, तृतीया त्रिरज्जुममाणा, चतुर्थी चतुरज्जुममाणा, पश्चमी पञ्च रज्जुप्रमाणा, षष्ठी पडू रज्जुप्रमाणा, सप्तमी सप्तरज्जुममाणा । रज्जुश्व असंरूपात सहस्रयोजनममाणो भवति, अतोऽत्रैव तृतीयपतिपत्ती पूर्वमुक्तम्- 'इमाणं भंते! रयणपमा पुढची केवइया आयामदिक्खंभेणं पण्णत्ता ? गोयमा ! असंखेज्जाई जोयणसहस्साइं आयामविवखमेणं । असंखेज्जाई जोयणसहस्साई परि क्खेवेण पण्णत्ता, एवं जाव असत्तमा' इति । अत एव पूर्वा पूर्वा पृथिवी अग्रा ग्रेन पृथिव्यपेक्षया सर्व क्षुद्रिका, इत्युक्तम् 'दोच्चाणं भंते ! पुढी' द्वितीया खल भदन्त ! पृथिवी 'तच्चं पुढवि पणिहाय' तृतीयां पृथिवों मणिधाय प्रतीत्य 'सव्वमर्हनिया वाल्लेण पुच्छा अधः सप्तमी तमस्तमा पृथ्वी की मोटाई एक लाख आठ हजार की है ७ | इस प्रकार आगे आगे की पृथिवी की मोटाई कम कम होती जाती है इसलिये आगे आगे की पृथिवी की अपेक्षा पीछे पीछे की पृथिवी की मोटाई अधिक होती है इसलिये 'सर्व महती बाहल्ये' ऐसा कहा है । और लम्बाई चौडाई आगे आगे की पृथिवी की बढती चली जाती है इसलिये आगे आगे की पृथिवी की अपेक्षा पीछे पीछे की पृथिवी की लम्बाई चौडाई कम होती है इसलिये 'सर्व क्षुल्लिका सर्वान्तेषु' ऐसा कहा है । प्रत्येक पृथिवी की लम्बाई चौडाई आगे आगे पृथिवी में एक एक राजू बढ़ता जाता है ऐसे सातवीं अधः सप्तमी तमस्तमा पृथिवी की लंबाई चौडाई सात राजू की हो जाती માટાઇ એક લાખ સેાળ હજાર ચેાજનની છે. ૬, અને અધઃસપ્તમી તમસ્તમા પૃથ્વીની મેાટાઇ એક લાખ આઠ હજારÄાજનની છે. ૭, આ પ્રમાણે પછી પછીની પૃથ્વીની મેાટાઇ આછી આછી થતી જાય છે તેથી પછી પછીની પૃથ્વી કરતાં पडेसां पडेलानी पृथ्वीनी मोटाई वधारे होय छे तेथी 'सर्व महती बाहुल्येन ' એ પ્રમાણેનુ કથન કરવામાં આવેલ છે. અને લખાઇ પહેાળાઈ પછી પછીની પૃથ્વીની વધતી જાય છે. તેથી પછી પછીની પૃથ્વી કરતાં પહેલાં પહેલાની पृथ्वीनी सम्मार्थ होजा थोछी मे छी थाय छे. तेथा 'सर्वक्षुल्लिका सर्वा તેવુ' એ પ્રમાણેનુ કથન કરવામાં આવેલ છે. દરેક પૃથ્વીની લખાઇ પહેાળાઇ પછી પછીની પૃથ્વીમાં એક એક રાજી વધતી જાય છે. એ રીતે સાતમી અધઃ સપ્તમી તમસ્તમા પૃથ્વીની લ ખાઇ પહેાળાઇ સ્રાત રાજુની થઈ જાય છે. એક રાજુનું ३५०
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy