SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ प्रमेयोतिका टीका प्र.३ ७.२ सू.२३ नरकेषु पृथिव्यादि स्पर्शस्वरूपम् ३४५ 'गोमा' इत्यादि, 'गोयमा' हे गौतम ! 'अणि जाव अमणामं' अनिष्टं यावत् विष्ठन्ति, रत्न- अकान्तमप्रियममनोज्ञममनोऽमं पृथिवीस्पर्श वेदयमानाः प्रभानारका अनिष्टत्वादिगुणोपेतानेव पृथिवीस्पर्शान् प्रत्यतुभदन्ति न तु स्वल्पमपि सुखकारणं पृथिवीस्पर्श संवेदयन्थीति ' एवं जाव आहे समाए' एवं यावदधः सप्तम्याम् । एवम् - अनेनैव प्रकारेण शर्करामभात आरभ्य अधः सप्तमी - पर्यन्तं नारकास्तत्र तत्र पृथिव्या मनिष्टादि रूपयेव पृथिवीरपर्श यनुभवन्ति । तथाहि - हे भदन्त ! शर्करामभायां पृथिव्यं नारकाः कीदृशं पृथिवीस्पर्शमनुभव न्ति, हे गौतम | अनिष्टमकान्तमभिय ममनो ममनोऽयं पृथिवीरुपम भवन्ति । एवं वालुकाममा - पङ्कपमा - धूपमभा - तमः प्रभावमस्त्यः ममापृथिवीष्वपि कहते हैं - 'गोयमा ! अहिं जाब अप्रणामं' हे गौतम! वहां तारक जीव अनिष्ट यावत्- अकाल अप्रिय, अमनोज्ञ और अमनोम रूप- पृथिवी स्पर्श का अनुभवन करते हैं । तात्पर्य कहने का यही है कि सरफ जीवों का स्वयं स्पर्श ही जब अनिष्टत्यादि गुणों वाला होता है तो फिर भूख के कारणभूत पृथिवी स्पर्श का वे अनुभवन कैसे कर सकता है ? अतः उनको थोडे से भी सुख के कारणभूत स्पर्श का संवेदना नहीं होती है 'एवं जाव अहे सत्तामाए' इसी तरह शर्कराप्रभा पृथिवी से लेकर अःसप्तमी पृथिवी तक के नारक भी सुख के कारण सूत पृथिवो स्पर्श का अनुभवन नहीं करते हैं । अर्थात् वे सब भी अनिष्ट, अकाल, अप्रिय, अमनोज्ञ एवं अलनोम पृथिवी स्पर्श का अनुभव करते हैं । इस तरह से पृथिवी स्पर्श के सम्बन्ध में शर्कराप्रभा से अधः सप्तमी अनु गौतमस्वाभीने छे 'गोयमा ! अणि जाव अमणाम' हे गौतम! ત્યાં નારક જીવા અનિષ્ટ યાવત્ અક્રાન્ત, અપ્રિય, અમનેાજ્ઞ, અને અમનેડમ રૂપ પૃથ્વીના સ્પના અનુભવ કરે છે. આ કથનનુ તાત્પર્ય એ છે કે નારક જીવાના સ્વય સ્પર્શીજ જ્યારે અનિષ્ટાદિ ગુણ્ણા વાળો હાય છે, તેા પછી સુખના કારણભૂત પૃથ્વીના સ્પર્શને અનુભવ તેઓ કેવી રીતે કરી શકે? તેથી તેઓને ઘેડા એવા सुमना ४।२५ ३५ स्यर्शनुं सवेहन थतु' नथी. 'ए' जाव अहे खत्तमाए' शे પ્રમાણે ચાવત્ચક રાપ્રભા પૃથ્વીથી લઈને અધઃસપ્તમી પૃથ્વી સુધીના નારકજીવે પણ સુખના કારણરૂપ એવા પૃથ્વી સ્પર્શના અનુભવ કરતા નથી. અર્થાત્ તેએ બધાજ અનિષ્ટ, મકાન્ત, અપ્રિય, અમનાજ્ઞ, અને અમનેાડમ પૃથ્વી સ્પર્શીને અનુભવ કરે છે. આ પ્રમાણે પૃથ્વીના સંબંધમાં શર્કરાપ્રભા પૃથ્વીથી અધ:સમી પૃથ્વી પન્તના સૂત્રાના આલાપકાને પ્રકાર સ્વયં મનાવીનેસમજી લેવે. जी० ४४
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy