SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ S , प्रमेययोतिका टीका प्र. ३. उं. २ ३.२१ नारकार्णा नरकभंवानुभवननिरूपणम् २९१ औरसबलसमन्वागनः छेको दक्षः मष्ठः कुशलो निपुणः सेधावी निपुणशिल्पोपगतः, एक महदयःपिण्डदारकानं गृहीला तं खापयित्वा तापयित्वा कुट्टशि कुंवा उद्योद्भिद्य चूर्णयित्वा चूर्णयित्वा यावदेकाद्वहं वय वा उत्कर्षेण अर्द्धमासं वा संहन्यात्, अथ खल तं शीतं शीतीभूतमयोमयेन संदेशन गृहीत्वा असद्भाव प्रस्थापनया उपवेदनीयेषु नरकेषु प्रक्षिपेत् स खलु तम् उन्म निमिषितान्तरेण पुनरपि मृत्युद्धरिष्यामीतिकृत्वा मतिरमेव पश्येत् हवा. प्रविलीनमेव पश्येत् प्रविध्वस्तमेव पश्येत् नैव खल शक्नुयात्, अवितरं वा अत्रिलीनं वा, विध्वस्तं वा पुनरपि प्रत्युद्धर्तुम् । स यथा वा मत्तमातङ्गः द्विपकः कुञ्जरः ष्टिहायनः प्रथमशरत्कालसमये वा, चरमनिदाघकालसमये वा, उष्णाभिहतः तृषाभिहतो दावाग्निज्वालाहिता आतुर शुषितः पिपासितो दुर्वका क्लान्तः, एकां महतीं पुष्करिणी पश्येत् चतुष्कोणां समवीरा मानुपूज्य सुजातवमगम्भीरश्री तक जलाम् संछन्नपत्रविमृणाला, बहूत्पलकुमुदन लिनसुभग सौगन्धिकपुण्डरीकं महापुण्डरीक शतपत्रसहस्त्रपत्रके सरफुल्लोपचिताम् पट्पदपरिभुज्यमानकसलाम् अच्छविमलसलिल पूर्णाम् पडिइत्यभ्रमन्मत्स्य कच्छपासू अनेक शकुन गण मिथुन कविरचित शब्दोन्नतिक मधुरस्वरनादिवा, सां पश्यति तां दृष्ट्वा तामवगाहेत, अवगाद्य स खलु तत्रोष्णमपि प्रविनयेत् तृषामपि प्रचिनयेत् क्षुधामपि प्रचिनयेत् ज्वरमपि विनयेत् दाहसपि प्रविनयेत् निद्रायेत वा प्रचलायेव वा स्मृर्ति वा रति वा धृति वा मर्ति वा उपलभे शीतः शीतीभूतः संक्रामन् संक्रामन् सावासौख्यबहुलचापि विहरेत्, एवमेव गौतम ! सद्भाव प्रस्थापनमा उष्ण वेदनीयेभ्यो नरकेभ्यों नैरयिक उद्वृत्तः सन् यानि इसानि मनुष्यलोके भवन्ति, नौडिकालिछानि वा शौंडिकालिछानिवा, लिण्डिकालिछानिवा, अय आकरा इति वा, ताम्रांकरी इति वा, पुकारा इति वा, सीसकाकरा इति वा, रूप्या करा इति वा सुवर्णाकरा इति वा हिरण्याकरा इति वा काराग्निरिति वा, मुषाग्निरिति वा इष्टकाग्निरिति वा कवेलुकानिरिति वा कोइकाराम्बरीष इति वा यन्त्र पाकचुल्लीरिति वा, गौडिकालि-, छानिरिति वा क्षौण्डिकलिंछाग्निरिति वा, लिण्डिकालिंछाग्निरिति वा नलाग्निरिति बा, तिलाग्निरिति वा, तुपाग्निरिति वा ततानि समज्योतिर्भूतानि फुल्लकिंशुकसमानानि उल्कासहस्राणि विमुच्यमानानि ज्वालासहस्राणि प्रमुच्यमानानि अङ्गार सहस्राणि मविक्षरन्ति अन्तरन्तहूहूयमानानि तिष्ठन्वितानि पश्यन्ति । तानि दृष्ट्वा तानि अवशात तानि अवमाद्य स खलु तत्रोष्णमपि प्रविनयेत् क्षुधामपि प्रविनयेत् ज्वरमपि प्रविनयेत् दाइयपि भविनयेत्, निद्रायेत वा, पचलायेतं वा स्मृति वा रति वा धृतिं वा मति वा उपलभेत शीतः शीतीभूतः संक्रामन् संक्रामन् साता "
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy