SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ २८८ जीवामिगमस्ये सेणं अद्धमास वा संहणेजा सेणं तं सीयं सीईभुयं अओमएणं संदसएणं गहाय अलमारपट्रहणाए उसिणवेदणिज्जेसु गरएसु पक्खिवेजा, लेणं तं उम्लिसिय णिमिसियंतरेणं पुणरवि पच्चुद्धरिस्सामि तिकट्टु पविश्यमेव पासेजा पविलीणमेव पासेज्जा पविद्धत्थमेव पासेजा गो वेव संचाएइ अविरयं वा अविलीणं वा अविद्धत्थं वा पुणरवि पच्चुरिन्तए । से जहावामत्तमायंगे दिवए कुंजरे लट्रिहायणे पढमसरय कालसमयसि वा चरमनिदाध कालसम्यति वा उपहाभिहए तण्हाभिहए दवग्गिजालाभिहए आउरे सुलिए पिपासिए दुबले किलंते एकं महं पुरखरिणि पासेजा बाउकोणं समतीरं अणुपुव्वसुजाय वप्पगंभीर सीयलजलं संघण्ण पत्तभिसमुणालं. बहुउप्पलकुमुय लिण सुभगसोगंधिय पुंडरीय महापुंडरीय सयपत्त सहस्तपत्त केसरफुल्लोवचियं छप्पय परिभुजमाणकसल अच्छविमलसलिलपुण्णं पडिहत्थगलसंतमच्छकच्छभं अणेगसउणगणमिहुणय वि रइय सदुन्नइय महुरस्सरनाइयं तं पालइ, पालित्ता तं ओगाहइ ओगाहित्ता से णं तत्थ उण्हं पि पविणेज्जा तण्हं पि पविणेजा, खुहं पि पविणेजा जरं पि पविणेजा दाहं पि पविणेज्जा णिहाएज्ज वा पचलाएज वा लई वा रई दा धिइंवा मइंवा उवलभेज्जा, सीए सीयभुए संकलमाणे साया लोक्ख बहुलेया वि विहरिज्जा, एवामेव गोयमा! असम्भावपटवणाए उसिणवेयणिज्जेहिंतो रएहितो गैरइए उबट्टिए ससाणे जाइं इमाई मणुस्सलोयंसि भवंति गोलियालिंछाणि वा सोंडियालिंछाणिवालिंडियालिंछाणि वा अयागराणि वा तंबागराणि वा तउयागराणि वा सीसागराणि वा रूप्पागराणि वा सुबन्नागराणि वा हिरण्णागराणि
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy