SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र.३ उ.२ २.२१ नारकाणां नरकभवानुमवननिस्पणम् २८७ सम्पति-नारकाणां नारकभवानुभवमतिपादनार्थमाइ ‘इमीसे णं' इत्यादि, मलम्-इमीसे णं अंते ! स्थणप्पभाए पुढवीए नेरइया केरिसयं णिरयभवं पञ्चणुभवमाणा विहरंति ? गोयमा ! तेणं तत्थ णिचं भीया, णिचं तसिया, णिचं छुहिया, णिच्चं उविगा, णिच्चं उपप्पुआ, णिच्वं बहिया, णिच्चं परममसुअमउलमणुबद्धं निरयभर पच्चणुभवलाणा विहरति एवं जाव अहे सत्तमाएणं पुढबीए पंच अणुत्तरा सहइमहालया सहाणरगा पन्नत्ता तं जहा-काले१ महाकाले२, रोरुए३, महारोरुए ४, अप्पइट्टाणे५, तत्थ इमे पंच महापुरिसा अणुत्तरेहिं दंडसमादाणेहिं कालमासे कालं किच्चा अप्पइटाणे गरए गैरइयत्ताए उबवण्णा, तं जहा-राले जमदग्गिपुत्ते१, दढाऊलच्छइ पुत्ते२, वसूउवरिचरे३, सुभूमे कोरवे४, बंभदत्ते चुलणिसुए५, । ते णं तत्थ गेरइया जाया काला कालोभासा जान परमकिण्हा वणेणं पन्नत्ता, तं जहा-तत्थ वेयणं वेएंति उज्जलं विउलं जाव दुरहियासं । उलिणवेयणिजेनु णं भंते ! णिरएसु नेरइया करिसयं उसिणवेयणं पच्चणुब्भवमाणा विहरति ? गोयमा ! से जहा नामए कम्मारदारए सिया तरुणे बलवं जुगवं अपायके थिरग्गहत्थे दढपाणिपायपासपिटुंतरोरुसंघायपरिणए लंघणपवणजवणवग्गणपमद्दणसमत्थे तलजमलजुयलफलिहणिभबाहू, घणणिचिय वलियवदृखंधे चम्मेदृगदुहणमुट्ठिय समाहय णिचियगत्तगत्ते उरस्सबलसमण्णागए छेए दक्खे कुसले णिउणे मेहावी णिउणसिप्पोवगए एगं महं अयपिंडं उदगवारसमाणं गहाय तं ताविय ताविय कोट्टिय कोट्टिय उभिदिय उभिदिय चुपिणय चुण्णिय जाव एगाहं वा दुयाहं वा तियाहं वा उक्को
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy