SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ प्रमेयोतिका टीकाप्र.३ उ.२ स.२० नारकाणां क्षुत्पिपासास्वरूपम् २७३ वेदयन्ति एवं यावद् वालुकाममायाम् ? पङ्कममायां पृच्छा गौतम ! शीतामपि वेदना वेदयन्ति उष्णामपि वेदनां वेदयन्ति नो शीतोष्णां वेदनां वेदयन्ति । ते बहुतरकाः ये उष्णां वेदनां वेदयन्ति ते स्वोकतरकाः ये शीत वेदनां पेदयन्ति धूमप्रभायां पृच्छा गौतम ! शीतामपि वेदनां वेदयन्ति उष्णोमपि वेदनां वेदयन्ति नो शीतोष्णां वेदनां वेदयन्ति ते बहुतरकाः ये शीतवेदन वेदयन्ति ते स्तोकतरकाः ये उष्णवेदनां वेदयन्ति । दमायां पृच्छा मौतम ! शीतां वेदनां वेदयन्ति नो उष्णां वेदनां वेदयन्ति, एचयधः सप्तम्याम् नवरं परमशीताम् ।।२०।। टोका--'इमीसे णं भंसे । एतस्यां खलु भदन्त ! 'रयणप्पभाए पुढचीए' रस्नप्रभायां पृथिव्याम् 'नेरइया' नैरयिकाः 'केरिसयं' कोशीस्- किमा कारिकाम् 'खुइप्पिवासं' क्षुत् पिपासाम्-क्षुधां भोजनेच्छाम् पिपासा-जलेच्छास् 'पच्चणुब्भवमाणा' प्रत्यनुभवन्तः प्रत्येक क्षुधा पिपासा च वेदयमानाः 'विहरंति' विहरन्ति-तिष्ठन्तीति प्रश्नः भगवानाह-'गोयमा' इत्यादि, 'गोयसा' हे गौतम ! 'एगमेगस्त रयणमा पुढवी नेरइयरूप' एककस्य खलु रत्नममा पृथिवी नैरयिकस्य 'असम्भावपहरणाए' असामस्थापनश-असद्भावकल्पनया ये केचन पुद्गला वा उदधयो वा इति शेषः, 'सब्य पोग्गले बा सन्चो___ अप नारकों की क्षुधा और पिपासा आदि के स्वरूप का सूत्रकार कथन करते हैं 'इमीले णं भंते ! रयणप्पभाए पुढवीए नेइया के रिश्वयं खुप्पिवाय' 'इत्यादि । सूत्र ॥२०॥ टीकार्थ-गौतम ने प्रभु से ऐसा पूछा है-'हमीले णं भंते ! श्याप्पभाए पुढवीए' हे भदन्त ! इस रत्नप्रभा पृथिवी में नैरयिक केली क्षुधा और प्यास का अनुभव कहते हैं ? उत्तर में प्रभु कहते हैं -गोषमा! एगमेग. स्सणं रयणप्पभा पुढवी नेरइयस्त' हे गौतम ! एक रत्नप्रभा पृथिवी के नैरयिक के 'असन्माषपदवणाए' असत् कल्पना कर के 'लव्धपोग्गले હવે નારકની સુધા અને પિપાસા તરસ વિગેરેના સ્વરૂપનું સૂત્રકાર ४थन ४२ छे. 'इमीसे णं भंते रयणप्पभाए पुढवीए नेरइया केरिसय खुइप्पिाय' ७० ___टीय-गीतमस्वाभा असुन म पूछे छे । 'इमीसेणं भवे ! रयणप्पभाए. पुढवीए' मापन मा रत्नप्रभा पृथ्वीमा नै२थियो वा ४२नी भूम भने तरसना अनुभव ४२ छ १ मा प्रश्नना उत्तरमा प्रमु छ ? 'गोयमा ! एगमेगस्मण रयणप्पभा पुढवी नेरइयस्स' 8 गौतम ! ४ २त्नप्रभा पृथ्वीना नेयजानी 'असम्भावपट्टवणाए' असतू ४६५ना री 'सव्वपोग्गलेवा स्मन्बोदही वा' जो ३५
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy