SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ । २७२ जीवाभिगमसूत्रे प्पभाए, पंकपएभाए पुच्छा गोयमा! सीयं पि वैयणं वेदेति उसिणं पि वैयणं वेदेति जो लीओलिणं वेयणं वदति ते बहुतरगा जे उसिणं वेयणं वेदेति, ते थोवतरगा जे सीयवेयर्ण वेदोंत । धूमप्पभाए पुच्छा गीयमा! सीयंपि वेयणं वेदेति उसिणं पि वेयणं वेदेति णो सीओसिणं वेयणं वेदेति ते बहुतरगा जे सायं वेयणं वेदेति ते थोवतरगा जे उसिणं वेयणं वेदेति । तमाए पुच्छा गोयमा ! सीयं वेयणं वदेति ना उसिणं वेयणं वेदेति नो लीओलिणं देणं वदंति एवं अहे सत्तमाए णवरं परमसीयं सू० २०॥ छाया--एतस्यां खलु भदन्त ! रत्नप्रभायां पृथिव्यां नरयिकाः कीदृशं क्षुत्पिपास प्रत्यनुभवन्तो बिहान्ति ? गौतम ! एवैवस्य खलु रत्नपमा पृथिवी नैरयिकस्यासद्भाव प्रस्थापना सर्वपुद्गलान् वा सर्वोदधीन वा आस्यके प्रक्षिपेत् नैव खल रत्नप्रभा पृथिवी नरशिकस्तृप्तो वा स्यात् वितृष्णो वा स्यात् ईदृशं खलु गौतम ! रत्नप्रभायां नरयिका क्षुत्पिपासं प्रत्यनुभवन्तो विहरन्ति । एवं यावदधः सप्तम्याम् । एतस्यां खलु भदन्त ! रत्नप्रभायां पृथिव्यां नैरयिकाः किमे. फत्वं प्रभवो विकुरितम् पृथक्त्वमपि प्रमको विकुर्वितुम् ? गौतम ! एकत्वमपि प्रभवः पृथक्त्वमपि प्रभवो विकुर्वितुम् एकत्वं विकुर्वन्तं एकं महमुद्गररूपं वा एवं मुपण्डिकरपत्रासि शक्ति हलगदमुशचक्रनाराच कुन्ततोमरशुललगुड भिण्डमालानि च यावत् भिण्डमालरूपं वा पृथक्त्वं विकुर्वन्तो मुद्ग-रूपाणि वा यावद् मिण्डमालरूणि दा तानि संख्येयानि नो असंख्येयानि, संबद्धानि नो असंबद्धानि सहशानि नो अप्तशानि, विकुर्वन्ति, विकुर्वित्वा अन्योऽन्यस्य कायममिघ्नन्तोऽभिघ्नन्तो वेदनामुदीरयन्ति, उज्वलां विपुलां प्रगाढां कर्कश कटुको परुषां निष्ठुरां चण्डां तीत्रां दुःखां दुर्गा दरधिमह्याम् । एवं यावद धूमप्रमायाँ पृथिव्याम् । पष्ठी सप्तम्योः खलु पृथिव्योः नैरयिकाः बहूनि महान्ति लोहित कुन्थुरूपाणि वज्रमयतुण्डानि गोमयकीटसमानानि विकुर्वन्ति, विकुर्वित्त्वा अन्योऽन्यस्य कार्य समतुरङ्गायमाणाखादयन्तः शतपर्वकृमय इव चलन्तःचलन्ताऽन्तरन्तः अनुपविशन्तो वेदनामुदीरयन्नि, उज्ज्वला यावद् दूरधिसह्याम् । एतस्या खलु भदन्त ! रत्नपभायां पृथि नरयिकाः किं शीतां वेदनां वेदयन्ति उष्णा वेदनां वेदयन्ति शीतोष्णां वेदनां वेदयन्ति ? गौतम ! नो शीतां वेदनां वेदयन्ति उष्णां वेदनां वेदयन्ति नो शीतोष्णां वेदनां वेदयन्ति । (ते अल्पतरा उष्णयोनिका)
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy