SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ २०४ . जीवाभिगमन विषयाऽचिन्त्या शक्तिः विद्यते यस्य स महानुभागः एतानि-महर्द्धिक इत्यादीनि नानाविशेषणानि देवस्य सामर्थ्यातिशयप्रतिपादकानि एतादृशो देवः 'जाव' यावत्, इति चप्पुटिकात्रयकरण कालावधि प्रदर्शनपरम् 'इणामेव इणामेवति कटु' एवमेव एवमेवेति कृत्वा, इति कृत्वेति विशेपणं हस्तदर्शित चप्पुटिका प्रयकरण सूचकम् । 'इमं केवलकप्पं जंबुद्दीवं दीवं' इमं केवलकल्पं परिपूर्ण जम् द्वीपं द्वीपम् 'तिहिं अच्छरानिवाएहि' त्रिभिरप्सरो निपातैः, अप्सरा निपातो नाम चप्पुटिका ततश्च तिमभिश्वप्पुटिकाभिरित्यर्थः चप्पुटिकाश्च कालोपलक्षणम्, 'ततो यावताकालेन-तिस्रश्चप्पुटिकाः पूर्यते तावत्कालमध्ये इत्यर्थः तिसत्तक्खुत्तो' 'त्रिसप्तकृतः एकविंशतिवारान् 'अणुपरिष हत्ताणं' अनुपरिवर्त्य-सामस्त्येन परि• भ्रम्य खलु 'हबमागच्छेज्जा' इव्वं शीघ्रमागच्छेत् ‘से पं देवे' स खलु देवः स एतादृशगमनशक्तियोग्यो देवः 'ताए' तया देवेजनपशिद्धयां 'उक्किट्ठाए' उत्कृष्टया प्रशस्तया 'तुरियाई स्वरितपा-शीघ्रसंचरणात् त्वरित्या, त्वरासजाता अस्यामिति त्वरिता तया त्वरितथा शीघ्रपरमेव तया देशान्तराक्रमणं भवतीति 'चवलाए' चपलया चपलेन विधुदिव चपला तया 'चंडाए' चण्डया क्रोधाविष्टस्येव श्रमासंवेदनाद चण्डे व चण्डा तया चण्डया, 'सिम्घाए' शीघ्रया निरन्तरं शीघ्रत्वगु-णयोगात्-शीघ्रया 'उद्धृयाए' उधृत्या वातचालितस्य रजसो दिगन्तव्यापितेव यां गाँतः सा उधूता तया उधूनया अथवा उद्धृतपा-दातिशयेनेत्यर्थः 'जबपजाने में जितना समय लगता है-इतने समय में 'इमं केवलकप्पं जवुद्दीवं दी, इस के बलशल्प-सम्पूर्ण-जम्बूद्वीप को ति सत्तखुत्तो' ' 'इक्कीस बार 'अणुपरिट्टित्ता णं परिभ्रमण करके शीघ्रता से आ जाते हैं 'लेणं देवे' ऐली उस गलनशक्तिले युक्त वह देश 'ताए' उस देव जवन पसिद्ध 'उनिहाए' उत्कृष्ट-प्रक्षास्त 'तुरिसाए' वेगवती 'चचलाए' चपल 'चंडाए' चण्ड क्रोध से युक्त हुए पुरुष के जैसी प्रचण्ड 'बिग्घाए' शीघ्र 'उधूताए' उद्धृत-चलते लमय जिसके बारा धूलि उठ २ कर | વિશિષ્ટ વૈકિય વિગેરે કરવાની અચિંત્ય શક્તિવાળો એવો દેવ યાવત્ ત્રણે यपटि पाभा । समय लागे. मेटसा समयमा 'इम केवलकप्प जबूद्दीव दीव' मा ४६५ मर्थात सपू भूदाय? 'तिसत्तखुत्तों' सपीस पार 'अणुपरियट्टित्ताण' परिभ्रम ४शन शातिथी मादी तय छे 'से ण देवे' मेवी गभन शतिवाणी मेवात हे 'ताए' ते वन प्रसिद्ध 'उक्किट्टाए' Gट प्रशस्त 'तुरियाए' गाणी 'चवलाए' २५८ 'चडाए' 23 अर्थात् जोधा ५३पना २वी प्रय सिम्बाए' २७ 'उद्धृताए' मधूत अर्थात् જેના ચાલવાના સમયે ધૂળ ઉડે એવી અથવા જે ગતિમાં ચાલવાનું અભિમાન
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy