SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र.३उ.२ सू.१५ नरकावासानां विशालत्वनिरूपणम् ।२०३ जम्बूद्वीपस्य प्रमाणं संगृहीतम् एतदेव प्रदर्शयति-'देवे णं' इत्यादि, 'देवेणं' देव खलु कल्पितः 'महिडिए जाव महाणुभागे' महद्धिको यावन्महानुभागः तत्र महतीऋद्धिः विमानपरिवारादिका विद्यते यस्य स महद्धिकः, तथा-महाधुति शरीरा. भरणविषया यस्य स महाद्युतिकः तथा महाबल:-महद् बलं शरीरः प्राणो यस्य स महाबलः, तथा-महायशाः महद् यशः-ख्यातिर्विद्यते यस्य स महायशा तथा 'महेसक्खे' महेश:-महानईशः ईश्वर इत्याख्या यस्य स महेशाख्यः अथवा ईशन मीशः भावे घञ् प्रत्यये ऐश्वमित्यर्थः ततः ईश्वन मैश्वयम् आत्मनः ख्याति अन्तभूतण्यर्थतया पापयति प्रथयति स ईशाख्या महांश्चासौ ईशाख्यश्चेति महेशाख्या अथवा-'महासोक्खे' महासौख्या, महत्सौख्यं यस्य प्रभूतोदयवशात् स महासौख्यः तथा-'महाणुभागे' महानुभाग:-महान् अनुभागो विशिष्ट-चौक्रयादिकरणके उपमित करने के लिये यहां पहले जम्बूद्वीप के प्रमाण संग्रह किया गया है । इसी बात को मन्चकार प्रकट करते हैं-'देवेणं' इत्यादि । ___ 'देवेण महडिए जाब महाणुभावे जान इणानेवत्ति कटु इमं केवलकप्पं जम्बूद्दीवं दीवं तिहिं मच्छरानिवाएहिं तिलत्तखुत्तो अणुपरियहिताणं हवमागच्छेज्जा । ऐसे हल जम्बूद्वीप को कोई विमान परिवार आदि महती ऋद्धिवाला शरीर आभरण की महाद्युतिवाला बहुत अधिक शारीरिक बलवाला, बहुत बडी ख्यातिवाला, तथा-'महा. सक्खे' एवं जिसकी ख्याति 'यह बहुत बड़ा ऐश्वर्यवाला है ऐसी हो रही है अथधा 'महालोक्खे' महालुख वाला 'महाणुभागे' विशिष्ट क्रियादि करने की अचिन्त्य शक्तिवाला, ऐसा देव यावत् तीन चुटकी છે. અને કેટલાક નરકાવાસનું ઉલંઘન નથી પણ કરી શકતા. એટલા માટે તે નરકાવાસે છે. આ પ્રમાણને પહેલાં ઉપમિત (ઘટાવા) કરવા માટે પહેલાં અહિંયાં બૂઢીપના પ્રમાણને સંગ્રહ કરેલ છે હવે સૂત્રકાર એજ વાત 'देवेण' त्या सूत्र५।। द्वा२॥ ५४८ ४२ छे. ___'देवेण मह ढिए जाव महाणुभावे जाव इशामेव इणामेवत्ति कटु इम' केवलकप्प नंबूदीव दीवं तिहिं अच्छरानिवाएहिं तिसत्तक्खुत्तो अणुपरियद्वित्ताणं हव्वमागच्छेज्जा' से॥ मा दीपने ४ विमान परिवार विसरे भाटि અદ્ધિવાળે, શરીર આભૂષણની મહાદ્યુતિવાળે, અત્યંત વધારે શારીરિક બળ पाणी, अत्यात भाटियातिवाणा, तथा 'महासक्खे' बेनी प्याति मा धया मोटा औश्व वागाछे. सेवा डाय अथवा 'महासोक्खे' महासुभपाण। 'महाणुभागे'
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy