SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ १०८ जीवामिगमसूत्रे यता सार्वकालिक सच्चकथनात् शाश्वतत्वं प्रदर्शितमिति । नास्तित्वप्रतिषेध द्वारेण शास्त्रतत्वं विधाय सम्मति - विधिमुखेन अस्तित्वं प्रदर्शयति- 'भुवि च' इत्यादि, 'भुवि च भवन्य भविस्सइय' अभूत् पूर्वकाले रत्नप्रभा भवति च वर्तमानकाले अपि विद्यते, भविष्यति चानागकालेऽपि स्थास्यतीति चेति । एवं भूत वर्तमान भविष्यद्रूप त्रिकाकवर्त्तित्वात् 'घुस' घुत्रा इयं रत्नममा । यव एग 'णियया' नियता नियतावस्थाना, धर्नास्तिकायादिवत् कदापि स्वावस्थानात् न प्रच्यवति । नियतत्वादेव च 'लासवा' शाश्वती मलयाभावाद् अस्याः शश्वद्भावः । शाश्वतत्वादेव चानवरतगङ्गा सिन्धु मवाह प्रवृत्तावपि पद्मपौण्डरीकद इवान्तर पुद्गलापचयेऽपि अन्यतर पुगल' पचयाभावात् 'अक्खया' होता है - वही अनन्त कहा जाता है इस तरह यह रत्नप्रभा पृथिवी त्रिकालावस्थायी हैहै- अतः इसमें शाश्वतता है इस प्रकार निषेध मुख से रत्नप्रभा में त्रिकालवर्ती सूत्र का कथन का शाश्वतता दिखलाई अब विधिमुख से वे इसमें अस्तित्व का कथन करते हैं- 'भुवि च भवह च, भविस्सइय' यह रत्नप्रभा पृथिवी पूर्वकाल में थी, वर्तमान काल में है, और भविष्यत् काल में रहेगी इस रीति से यह भूत, वर्तमान और भविष्यत् काल में अस्तित्त्व विशिष्ट शेने से 'धुवा' अव है, ध्रुव होने से यह 'णियया' धर्मास्तिकायादि द्रव्यों की तरह कभी भी अपने स्थान से चलिन नहीं होती है नियत होने से यह 'सासया' शाश्वत है क्योकि इसका प्रलय नहीं होता है। शाश्वत होने से ही यह अक्षय-विनाश रहित है-जैसे पद्महूद और पुण्डरीक हूद गंगा રીતે આ રત્નપ્રભા પૃથ્વી ત્રણે કાળમાં રહેવાવાળી છે. તેથી તેમાં શાશ્વતપણું છે. આ પ્રકારના નિષેધ મુખથી રત્નપ્રભા પૃથ્વીમાં ત્રિકાલવત્તિ સત્વ બતાવીને શાશ્વતતા ખતાવવામાં આવેલ છે. हवे विधिभुमथी तेथे। यामां अस्तित्वनुं थन रेछे 'भुविष, भवइ य, भविस्सइ य' या रत्नाला पृथ्वी पडेसां हुती, वर्तमानभां छे, અને ભવિષ્યકાળમાં રહેશે. આ રીતે આ ભૂત, વર્તીમાન, અને ભવિષ્યકાળમાં अस्तित्ववाणी होवाथी 'ध्रुव' ध्रुव छे अने धुत्र डे' वाथी ते 'नियया' धर्मास्तिय વિગેરે દ્રવ્યની જેમ કાઇ પણ વખતે તે પેાતાના સ્થાનથી ચલાયમાન થતી नथी. मने निश्चित होव थी ते 'सासया' शाश्वत छे उभ तेना असाय થતા નથી. શાશ્વત હેાવાથીજ તે અક્ષય અવિનાશી છે, જેમ પદ્મ કમળ સરાવર અને પુ'ડરીક સરૈાવર ગંગા અને સિધુ નદીચેના પ્રવાહમાં પ્રવૃત્તિ
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy