SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र.३ सू.९ जीवोत्पत्तिविपनिरूपणम् इति नियमाव अभावाभावस्य प्रकृत प्रतियोगिरूपार्थबोधकत्या न कदपि ना सीत् रत्नमभा, अपितु सर्वदैवासीत् इत्यर्थः, एतावता अतीतकालिक सत्त्वं रत्नप्रभाया आवेदितम् अनादित्वात् । यदि कदाचित् पूर्वकाले असत्त्वं भवेत्तदा अनादित्वमेव न स्यात् । न विद्यते आदिः कारणं यस्य सोऽनादिरिति निर्वचनात् पूर्वकालिक सत्वमावेदितं भवतीति । 'ण कयाइ णत्थि' न कदापि नास्ति सर्वथैव वर्तमानकालचिन्तायां भवत्येवेति भावः सदा भावाद अस्त्येवेति । 'ण कयाइ ण भविस्सई' न कदापि न भविष्यति अपितु अविष्यच्चिन्तायां सर्वदैव मरिष्यति अनन्तत्वात । नास्ति अन्तो विनाशो यस्य सोऽनन्त इति व्याख्यानेन सर्वदा अवस्थानात् इत्येवं रूपेण कालत्रयेऽपि निषेध द्वारेण रत्नप्रभायाः सत्यं प्रदर्श. को प्रकट करने के लिये प्रयुक्त हुए हैं-क्यो कि यह नियम है कि गत दो नब्-'न'-प्रकृल अर्थ का कथन करते है-अतः इस कथन के अनु. सार यह रत्नप्रभा पृथिवी सदा ही थी ऐसा समर्थित होता है इससे भूतकाल में इस रमपमा पृथिवी की सत्ता समर्थित हो जाती है क्यों कि यह रत्नप्रभा पृथिवी अनादि काल से है यदि भूतकाल में इसमें असत्त्व माना जाये तो फिर इसमें अनादिता नहीं बन सकती है जिसका आदि कारण नहीं होता है-उसे ही अनादि कहा जाता है 'ण कयाइ णस्थि' तथा-यह रत्नप्रभा पृथिवी वर्तमान काल में नहीं हैकिन्तु यह वर्तमान काल में भी है क्योंकि इसका रसदाकाल सद्भाव कहा गया है। 'ण कयाइ ण भविस्सइ' तथा यह रत्नप्रभा पृथिवी भविष्यतकाल में नहीं होगी-ऐसी भी नहीं है-किन्तु भविष्यत् काल में भी रहेगी क्योंकि यह अनन्त्य है-जिलका अन्त-विनाश- नहीं છે કેમકે એ નિયમ છે કે વાક્યમાં આવેલ બે ન “ની પ્રકૃતિ ચાલું અર્થને પ્રગટ કરે છે તેથી આ કથન પ્રમાણે આ રત્નપ્રભા પૃથ્વી સર્વદા હતી એવું સમર્થન થાય છે. તેથી ભૂતકાળમાં આ રત્નપ્રભા પૃથ્વીની સત્તાનું સમર્થન થઈ જાય છે.તેમકે આ રત્નપ્રભા પૃથ્વી અનાદિ કાળથી વિદ્યમાન છે. જે ભૂતકાળમાં તેનું અસત્વ માનવામાં આવે, તે પછી તેમાં અનાદિપણું આવી શકતું નથી रेनु मा ४.२५ लातु नयी तन मनासिवाय छे. 'ण कयाइ णस्थि' तथा मा રત્નપ્રભા પૃથ્વી વર્તમાન કાળમાં નથી. તેમ નથી પરંતુ આ વર્તમાન કાળમાં પણ छे. 'ण कयावि ण भविस्सइ' तथा २॥ २त्नप्रभा की मविष्य भी नहीं હેય તેમ પણ નથી. પરંતુ ભવિષ્ય કાળમાં પણ તે રહેશે. કેમકે આ અનંત અંત વિનાની છે, જેને અંત વિનાશ ન હોય તેજ અનંત કહેવાય છે આ
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy