SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ २१४ अपपातिक माणमेत्ते कवले आहारमाणे पत्तोमोयरिया ४, एकतीसं कुक्कुडियंsatमाणमेते कवले आहारमाणे किंचूणोमोयरिया ५, बत्तीसं डगप्पमाणमेत्ते कुक्कुडियंडगप्पमाणमेत्ते कवले आहारमाणे पमाणपत्ते, एत्तो एगेण विघासेणं ऊणयं आहारमाहारेमाणे समणे निग्गंथे जो पकामरसआहारमाणे पत्तोमोयरिया' - चतुतिंगति कुक्कुटाण्डकप्रमाणमानान् कालान् आहरन् प्राप्ताऽवमोदरिका द्वात्रिंशकनलाना चतुर्थांशन्यूनमाहारम् अहरन् यो भवति, तस्य स आहार प्राप्तावमोदरिका - पादमात्रानतया प्राप्तेना मोदरिका प्रामावमोदरिका भवति ||४| 'एकतीस कुक्कुडियडगप्पमाणमेते कवले आहारमाणे किंचूणोमोयरिया' एकत्रिंशत कुक्कुटाण्डकप्रमाणमानान् कवलान् आहरन् यो भवति तस्य किञ्चिदूनाव मोदरिंका = कबलैकन्यूनाथऽमोदरिका भवति ||५|| 'बत्तीस कुक्कुडियगप्पमाणमेत्ते कवले आहारमाणे पमाणपत्ते' द्वात्रिंशत कक्कुटाण्डप्रम्गणमात्रान् कबलान आहरन् प्रमाणप्राप्त = प्रमाणप्रमिताSssहारयुक्तो भवतीत्यर्थ, 'एतो एगेण वि घासेण उणय आहारमाहारेमाणे समणे निग्थे णो पकामरसभोइत्ति वत्तव्यं सिया' इत एकेनापि ग्रासेन ऊनकम् आम् ह आहरन् श्रमणो निर्ग्रन्थो नो प्रकामरसभोजीति वक्तव्य स्यात् इत - एतेभ्य द्वात्रिंशत्कव - पत्तोमोयरिया) चौथा भेद प्राप्तावमोदरिका है, इसमे कुक्कुटाण्डप्रमाण २४ कपलों का आहार किया जाता है (४) । (एकतीस कुकुडियडगप्पमागमेते कवले आहारमाणे किंचूगोमोयरिया) पाँचवा भेद किंचित्-न्यून - अमोदरिका है । इसमे कुक्कुट अड प्रमाण ३१ कवलों का आहार लिया जाता है । ( वत्तीस कुबुडियडगप्पमाणमेते कवले आहारमाणे पमाणपत्ते) ३२ - कवल - प्रमाण आहार करना पर्याप्त आहार है । यह अवमोदरिका तप नहीं है | ( एतो एगेणवि घासेण ऊणय आहारमाहारेमाणे ममणे निग्गथे जो पकामरसभोइत्ति वत्तन्न सिया) ३२ कवलप्रमाण आहार में से जो श्रमण મેરિકા છે. એમા કુકડાના ઈંડા જેવડા ૨૪ કાળિના આહાર કરાય છે (४) (एकतीस कुक्कुडियडगप्पमाणमेत्ते वाले आहारमाणे किंचूणोमोयरिया) पाथभा ભેદ્ય કિચિત-ન્યૂન-અવમેરિકા છે તેમા કુડાના ઇંડા જેવડા ૩૧ કાળિના આહાર લેવાય છે (बत्तीस कुक्कुडियडगप्पमाणामेत्ते कवले आहारमाणे पमाणपत्ते ) ३२ अजिया नेटो आहार ४२ मे भर्यादा है आ अपभदृरि तप नथी (एतो एगेणवि घासेण ऊणय आहारमाहारेमाणे समणे निग्गथे णो पकामरसभोइत्ति वत्तव्य सिया) ३२ जेजिया नेटसा भाडारभाथी ने श्रम विथ
SR No.009334
Book TitleAuppatiksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages868
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aupapatik
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy